पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
305
लक्षणश्लोकाः

(६२) काव्यलिङ्गम्

यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् ।
समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते ॥

(६३) अर्थान्तरन्यासः

समर्थनं विशेषस्य सामान्येनास्य तेन वा ।
आहुरर्थान्तरन्यासं साधर्म्येणेतरेण वा ॥

(६४) विकस्वरः

सामान्येन विशेषस्य क्रियते यत्समर्थनम् ।
पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥

(६५) प्रौढोक्तिः

यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् ।
प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः ॥

(६६) सम्भावना

सम्भावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥

(६७) मिथ्याध्यवसितिः

मिथ्यार्थोऽन्यः कल्प्यते चेत्किञ्चिन्मिथ्यात्वसिद्धये ।
मिथ्याध्यवसितिर्नाम सालंकृतिरुदाहृता ॥

(६८) ललितम्

धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना ।
तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम् ॥

(६९) प्रहर्षणम्

विना यत्नादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम् ।
अभीप्सितार्थादधिकलाभश्चापि प्रहर्षणम् ॥