पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
304
अलङ्कारमणिहारे

(५५) परिसंख्या

एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् ।
परिसंख्येति तत् प्राहुरलंकाराध्वयायिनः ॥

(५६) विकल्पः

विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेद्विरुद्धयोः ।

(५७) समुच्चयः

यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः ।

(५८) कारकदीपकम्

क्रमिकाणां क्रियाणां चेदेककारकगामिनाम् ।
गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥

(५९) समाधिः

कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित् ।
सौकर्यं वर्ण्यते यत्र समाधिस्तत्र गीयते ॥

(६०) प्रत्यनीकम्

बलिनि प्रतिपक्षे वा तत्पक्षे वा तिरस्कृतिः ।
तत्प्रतिद्वन्द्विसाह्यं वा प्रत्यनीकमितीर्यते ॥

(६१) काव्यार्थापत्तिः

दण्डापूपिकया यत्रार्थान्तरापतनं भवेत् ।
काव्यार्थापत्तिरेषा स्यादलंकारविदां मता ॥
अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत् ।
आपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते ॥