पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
302
अलङ्कारमणिहारे

यत्किञ्चिदिष्टसिद्ध्यर्थं य उद्योगो वितन्यते ।
अनिष्टेन विना तस्य सिद्धिश्च सममुच्यते ॥

(४२) विचित्रम्

इष्टैषिणेष्टसिद्ध्यै तद्विपरीतं क्रियेत चेत् ।
प्रयत्नस्तामिमां प्राहुर्विचित्रालंकृतिं बुधाः ॥

(४३) अधिकम्

आधेयाधिक्यकथनमाधारान्महतोऽधिकम् ।
आधाराधिक्यकथनमाधेयाद्विपुलाच्च तत् ॥

(४४) अल्पम्

आधारसौक्ष्म्यमाधेयात्सूक्ष्मादल्पं तदुच्यते ।
सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्भवेत् ॥

(४५) अन्योन्यम्

विशेषाधानमन्योन्यमन्योन्यालंकृतिं विदुः ।

(४६) विशेषः

विशेषस्स्याद्विनाऽऽधारादाधेयं वर्ण्यते यदि ॥
यत्रैकमेव युगपदनेकाधारसंश्रयम् ।
आधेयं वर्ण्यते सोपि विशेषः परिकीर्तितः ॥
किंचित्कार्यारम्भमात्रादन्यत्कार्यं सुदुष्करम् ।
कृतं निबध्यते यत्र विशेषस्सोपि संमतः ॥

(४७) व्याघातः

तत्कार्यसाधनं वस्तु तद्विरुद्धस्य साधनम् ।
क्रियते चेत्तदा ख्यातो व्याघातोऽसावलंकृतिः ॥
पराभिमतकार्यस्य विरुद्धा केनचित् क्रिया ।