पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
301
लक्षणश्लोकाः

(३६) विभावना

कारणव्यतिरेकेऽपि कार्योत्पत्तिर्विभावना ।
कारणानामसामग्र्ये कार्यजन्म च सा मता ॥
तृतीया प्रतिबन्धेऽपि कार्योत्पत्तिर्विभावना ।
विभावना चतुर्थी स्यात्कार्योत्पत्तिरकारणात् ॥
कार्योत्पत्तिर्विरुद्धाच्चेत्पञ्चमी सा विभावना ।
कारणस्योद्भवः कार्याद्यदि षष्ठी विभावना ॥

(३७) विशेषोक्तिः

विशेषोक्तिः पुष्कलेऽपि हेतौ कार्यं न चेद्भवेत् ॥

(३८) असंभवः

असंभाव्यत्वकथनमर्थासिद्धेरसंभवः ॥

(३९) असंगतिः

भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः ।
वर्ण्यते तमलंकारं प्राज्ञाः प्राद्दुरसंगतिम् ॥
कार्यमन्यत्र यत्तस्य ततोन्यत्र क्रियापि सा ।
कर्तुमन्यत्प्रवृत्तस्य तद्विरुद्धक्रिया च सा ॥

(४०) विषमम्

अनानुरूप्यभाजोर्यद्धटनं विषमं हि तत् ।
विलक्षणस्य कार्यस्योत्पत्तिं च विषमं विदुः ।
इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम् ॥

(४१) समम्

यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः ।
समं तदपि कार्यस्य सारूप्यं कारणेन यत् ॥