पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
292
अलङ्कारमणिहारे

प्राचां मते विभागोऽस्या उपमायाः प्रपञ्च्यते ।
पूर्णा लुप्तेति भेदेन द्विविधा सा तयोः पुनः ॥
श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा ।
तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक् ॥
यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् ।
उपादाने भवेच्छ्रौतीत्याहुश्शास्त्रविचक्षणाः ॥
ये धर्मिव्यवधानेन सादृश्यप्रतिपादकाः ।
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगतः ॥
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा ।
एकरूपा त्रिलुप्तेति लुप्ता सामान्यतोऽष्टधा ॥
धर्मस्याथोपमानस्य वाचकस्य विलोपने ।
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा ॥
धर्मवाचकयोर्लोपे तथा धर्मोपमानयोः ।
वर्ण्यवाचकयोस्तद्वद्वाचकावर्ण्ययोरपि ॥
त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपतः ।
क्रमेण धर्मलुप्तादेर्विभागोऽथ प्रदर्श्यते ॥
पूर्णावद्धर्मलुप्ताऽपि श्रौर्त्यार्थीति द्विधा भवेत् ।
तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः ॥
लुप्तोपमाना द्विविधा वाक्यगा च समासगा ।
वादिलुप्ता समासे स्यात्कर्माधारक्यचोः क्यङि ॥
कर्मकर्त्रोर्णमुलि च णिनौ क्विपि च तद्धिते ।
एवं नवप्रकारैषा ज्ञेया वाचकलोपिनी ॥
धर्मवाचकलुप्ता तु वर्णिता क्विप्समासयोः ॥
धर्मोपमानलुप्ता तु वाक्ये वृत्तौ च तद्धिते ॥