पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
271
शब्दालङ्कारसरः (१२२)

 व्यालाद्रेः शेषगिरेः इलायां धरायां दोलालीलायां आंदोलनविहारे लोला आसक्ता । अचला स्थिरहृदया अचलाबाला भूसुता । इदं विशेष्यम् । श्रीला श्रीमती । सिध्मादित्वान्मत्वर्थीयो लच् । लक्ष्मीवान् लक्ष्मणश्श्रीलः' इत्यमरः । खिलानि ध्वस्तानि अखिलानि अश्लीलानि अमङ्गलानि यया सा । अवेलां मर्यादातीतां इलामालां वाणीस्रजं मालिकासदृशीं वाचमित्यर्थः । मे लाति दत्ते । इति योजना ॥

 यथावा--

 धाम व्योमश्यामङ्कामङ्क्षेमक्रमक्षमन्नाम। प्रेमस्थेमश्रीमद्भूमक्ष्मामक्लमन्नमस्याम ॥ २३७० ॥

 व्योमेव श्यामं नीलं कामं पर्याप्तं यथा स्यात्तथा । क्षेमस्य कुशलस्य क्रमः परिपाटिः तस्य क्षमं अर्हं क्षेमकरमिति यावत् । प्रेम्णः स्थेमा स्थैर्यं तस्य श्रीः संपत् तदस्यास्तीति प्रेमस्थेमश्रीमत् । भूम्नः विभुत्वस्य क्ष्मां आवासभूमिं अक्लमं श्रमरहितं इदमुपलक्षणमखिलहेयगुणदवीयस्त्वस्य । धाम तेजः श्रीनिवासमिति भावः । नमस्याम प्रणमाम । नामेत्यभुपगमे विस्मये स्मरणे वा । यद्वा व्योमश्यामं धाम तेजः श्रीनिवासं अक्लमं भवक्लमाभावाय ‘निष्प्रत्यूहमुपास्महे’ इत्यादाविव अर्थाभावेऽव्ययीभावः ‘नाव्ययीभावादतोम्त्वपञ्चम्याः’ इति चतुर्थ्या अम् । कामं पर्याप्तं यथातथा नमस्याम पूजयामेति योजना । ‘नमोवरिवश्चित्रङः क्यच्’ इति नमश्शब्दात्पूजायां क्यच् । तदन्ताद्धातोलोडुत्तमैकवचनम् । ‘नाम कोपेऽभ्युपगमे विस्मये स्मरणेऽपिच' इति मेदिनी । क्षेमक्रमक्षमन्धामेति पाठेऽपि न चित्रभङ्गः । तदा-- क्षेमक्रमस्य क्षमं पर्याप्तं धाम स्थानं


1क्षमन्धाम.