पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
266
अलङ्कारमणिहारे

अथशब्दयोर्द्वयोश्श्रवणात् । पूर्वार्धगतस्याथशब्दस्यानन्तर्यार्थकत्वेन उत्तरार्धगतस्याथशब्दस्य मङ्गळार्थकताया एवावश्यवक्तव्यत्वात् । अन्यथा पौनरुक्त्यस्य दुर्वारत्वादित्यास्तां तावत् । अथ मङ्गळः यः ऋषभाचलः वृषाद्रिः तस्य यत् कूटं शिखरं तस्य आपीडे शेखरभूते भगवतीत्यर्थः । इदं विशेष्यम् । अतिशयिता च सा घृणा च अतिघृणा निरतिशयकरुणा । सैव झरी प्रवाहः तेन बाढे प्रशस्ते ‘भृशप्रशस्तयोर्बाढम्' इत्यमरः । गोऽवे अवतीत्यवः गवां धेनूनां वेदवाचां वा गोः भुवः दिवश्च वा अवः रक्षिता तस्मिन् । सदा ऋद्धे समृद्धिमति । ओजःखच्छाये ओजसि तेजसि विषये खं व्योम छाया प्रतिमा यस्य तथोक्ते गगनतलश्यामले इत्यर्थः ‘छाया त्वनातपे कान्तौ प्रतिबिम्बार्कयोषितोः' इति विश्वः । ‘छाया पङ्क्तौ प्रतिमायाम्’ इति हेमचन्द्रश्च । शठ धूर्त हे मनः ! इहि गच्छ । कर्मणोऽधिकरणत्वविवक्षया सप्तमी । श्रीनिवासं शरणं व्रजेत्यर्थः । अत्रोक्तं व्यञ्जनं पुनर्नोक्तमित्यपुनरुक्तव्यञ्जनं नाम चित्रम् । अचां पौनरुक्त्येऽपि न व्यञ्जनपौनरुक्त्यमित्यवधेयम् ॥


अथ समसंस्कृतप्राकृतचित्रम्.

 फणधरवरगिरिगेहं लवणिमपरिवाहधीकलनबाहम् । वरगुणमणिसंदोहं वन्देऽहं सुन्दरं विसन्देहम् ॥ २३६५ ॥

 यथावा--

 हरिधरणिधरविहारं हारिमहाकिरणभारमणि