पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
263
शब्दालङ्कारसरः (१२२)

इत्यर्थः । 'अल भूषणपर्याप्तिवारणेषु' इति धातोः पचाद्यच् । महोदधिनिमग्नाया भुवो वेदवाचो वा समुद्धर्तेत्यर्थः । ललाल विललास । ‘लल विलासे’ इत्यस्माल्लिट् । लोलालः लोला लक्ष्मीः ‘लोलस्स्याद्वाच्यलिङ्गकः । सतृष्णे चपले लोला जिह्वाकमलयोः स्त्रियाम्' इति मेदिनी ‘लोला तु रसनाश्रियोः' इति हेमश्च । तां अलति भूषयतीत्यलः उक्तधातोरेव पचाद्यच् । लोलायाः अलः लोलालः । यद्वा लोलां ललतीति लोलालः कर्मण्यण् । लोलायां लिनातीति वा लोलालः ‘ली श्लेषणे' अस्मात् क्रय्यादिकात् 'अन्येभ्योपि दृश्यते' इति डः । अथवा लिनातीति ला लोला ला यस्मिन् सः लोलालः सर्वथाऽपि श्रीवल्लभ इत्येवार्थः । ललालेत्यन्वयः । अत्र लकारेणैकेनैव पद्यबन्ध इत्यपञ्चवर्गीयवर्णमेकाक्षरचित्रमिदम् ॥

 सप्तस्वरनियमचित्रं यथा--

 मामानिनीसमागमनिस्समगरिमाऽरिदारिसारिगदम् । निगमापसारिदमदं पापानि ममाऽऽसदासधनि धाम ॥ २३६१ ॥

 मा लक्ष्मीरिति मानिनी वधूः तस्यास्समागमेन निस्समः असदृशः गरिमा गौरवं यस्य तत्तथोक्तं श्रीवल्लभत्वादेवास्येदृशं महत्त्वमिति भावः । अरीन् दारयतीत्यरिदारिणी अरिणा चक्रेण सह वर्तत इति सारिः सा चासौ गदा कौमोदकी यस्य तत्तथोक्तम् । निगमस्य वेदस्य अपसारिणः अपहर्तार मधुकैटभादयः तेषां दमं दण्डं ददातीति निगमापसारिदमदम् । धनमस्यास्तीति धनि दासैर्धनि दासधनि दासाभिन्नधनवदित्यर्थः । धनवदस्य दासास्संरक्षणीया इति भावः । धाम तेजः