पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
257
शब्दालङ्कारसरः (१२२)

 द्विव्यञ्जनं यथा--

 नामाननानि नामामनानि मामानिनीननामानि । नूनमनुन्नमनमना नमामि नानाननानमनमेनम् ॥ २३५३ ॥

 नामाननानि नाम आमनानि मामानिनीननामानि नूनं अनुन्नमनमनाः नमामि नाना अननानमनं एनं इति पदच्छेदः । अविद्यमानं माननं येषां तानि तथोक्तानि न भवन्तीति नामाननानि अतिमात्रमाननीयानीत्यर्थः । मा लक्ष्मीरिति मानिनी तस्याः इनः स्वामी श्रीनिवास इत्यर्थः । तस्य नामानि नूनं निश्चयेन आमनानि अभ्यस्यानि । आङ्पूर्वकात् म्नाधातोः ‘पाघ्राध्मा’ इत्यादिना मनादेशः । लोडुत्तमः । पुनःपुनश्श्रीनिवासनामानि कीर्तयेयमिति भावः । उन्नमनमुन्नतिः अनुन्नमनं मनो यस्य सः अनुन्नमनमनाः अनुद्धत इत्यर्थः । अतएव ‘मानश्चित्तसमन्नतिः' इत्यमरः । अननानमनं अननं प्राणयितृ उज्जीवकमित्यर्थः । ईदृशं आनमनं प्रणामो यस्य तम् ।

एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥

 इत्यादिप्रमाणात् एनं श्रीनिवासं नाना अनेकं यथास्यात्तथा नमामि । नूनं नात्र किंचिदपि संशेतव्यमिति भावः । इदमनुनासिकद्विव्यञ्जननिबद्धम् ॥

 यथावा--

 नानामौनीनानननामामननामुमामनोमानाम् । मामानमामि नूनं मानामामाममाननामेमि ॥