पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
256
अलङ्कारमणिहारे

ततः नतान् एतान् नः अस्मान् धीदानतः ‘ददामि बुद्धियोगं तम्’ इत्युक्तबुद्धियोगवितरणेन धिनोतु प्रीणयतु । अत्रापि केवलतवर्गीयवर्णनियमः ॥

 यथावा--

 भाभाम्ब ममाबाभा भूभूपापाभिभूभामे । पापाम्बुपपीबिम्बोपमभूमेऽभीमभाभूमे ॥ २३५२ ॥

 भुवि भवति जायत इति भूभूः यः पापः पापिष्ठः भीपुत्रो नरकः । यद्वा भूभुवः भुवि कृतजन्मानः पापाः प्रलम्ब बकचाणूर कंस शिशुपालादयः तं तान्वा अभिभवतीति भूभूपापाभिभूः भगवान्वासुदेवः । तस्य भामे ललने । पापाम्बूनि अम्बतुल्यानि लोकपापानि तेषां पपीबिम्बं सूर्यमण्डलं उपमा यस्य सः तादृशो भूमा महिमा यस्यास्सा तस्यास्संबुद्धिः अनेन वल्लभसाधर्म्यं सूचितम् । ‘नित्यं तद्धर्मधर्मिणी' इति ह्युच्यते । 'डाबुभाभ्यामन्यतरस्याम्' इति डाप् । पातीति पपीः 'यापोः किद्द्वे च' इति पातेरीप्रत्ययो द्वित्वं च । ‘पपीस्सूर्यः’ इति शाब्दिकाः । भीमा दुरात्मनामत्युग्रा या भाः प्रभावः ‘भाः प्रभावे च दीप्तौ च' इति मेदिनी । तस्याः भूमिः आधारभूता । तस्यास्संबुद्धिः ‘सीतायास्तेजसा दग्धां । न तदग्निशिखा कुर्यात्' इत्यादिप्रसिद्धरिपुजनभयंकरदिव्यप्रभावाश्रयभूतामिति भावः । यद्वा अभीमेति छेदः । अभिमा अनुग्रा ‘शीतो भव हनूमतः । न कश्चिन्नापराध्यति’ इत्याद्युक्तरीत्या आश्रितविषये सौम्या भाः प्रभावः तस्याः भूमिरित्यर्थः । हे अम्ब ! त्वमिति शेषः । मम भाभा भस्य नक्षत्रस्य आभेवाभा यस्यास्तथाभूता सती अबाभाः भृशमदीप्यथा इत्यर्थः । भातेर्यङ्लुगन्ताल्लङ् । अत्र पवर्गीयैरेव वर्णैर्निबन्धः ॥