पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
242
अलङ्कारमणिहारे

एतत् परिदृश्यमानं वस्तु सर्वोपि पदार्थः मायैव प्रकृतिरेव ‘मायां तु प्रकृतिं विद्यात्' इति श्रुतिः । कुत इत्यत्राह--इदमित्यादिना । इदं सर्वं वस्तुमात्रं मायायाः प्रकृतेः जातं प्रकृतिपरिणामभूतमित्यर्थः । कार्यकारणयोरैक्यान्मायैवैतदिति भावः । कथमेतत्तरणोपाय इत्यत्राह--मायादास इत्यादिना । मायायाः प्रकृतेरेव दासस्सन् भगवत्स्वरूपतिरोधनकरीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं दैवीं गुणमयीं मायां दासभूत: शरणागतोऽस्मि । तवास्मि दास इति वक्तारं मां तारय इति गदितरत्याि अनुसंदधानो दासस्सन्निति भावः । भक्तिमान् सन् मायां प्रकृतिं तरेः तीर्णो भवेः । नान्यथा तत्तरणं सुकरमिति भावः । अत्र--

दैवीं ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मयामेतां तरन्ति ते ॥

 इति प्रमाणार्थोऽनुसंहितः । अनेन चामुखे अवभासमानेनार्थेन वक्ष्यमाणरीत्या माशब्दस्य सप्तापि विभक्तयो वञ्च्यन्ते । तथाहि--ननु हे सखे ! हरिणा सह वर्तत इति सहरिः स्ववल्लभेन भगवता सहिता मा लक्ष्मीः अवति रक्षति त्वामिति शेषः । तत्रोपायमाह--मां श्रयेति । उक्तरीत्या हरिवल्लभां श्रियं प्रपद्यस्व । कुतस्सैव श्रयणीयेत्यत आह--मयेति । मया सवल्लभया तया श्रिया विना किंनु वस्तु अस्तीति शेषः । 'त्वया च विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ’ इत्युक्तरीत्या सर्वमपि वस्तु व्याप्तमिति भावः । तदिदं सर्वं वस्तु मायै सवल्लभायै श्रियै । तच्छेषभूतमेवेत्यर्थः । तत्र हेतुः माया इति । मायाः तथाविधायाः श्रियः सकाशादेव जातं इदं सर्वं जगत्तत्सृष्टमित्यर्थः । तत्सृष्टस्य तच्छेषता युक्तैवेति भावः । तस्मात् मायाः भगवत्प्रियतमायास्तस्याः दास