पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
225
शब्दालङ्कारसरः (१२२)

दामोराः अतएव ‘महामालाविभूषणा’ इति तन्नाम । 'उरःप्रभृतिभ्यः कप्’ इति कप् न भवति, समासान्तविधेरनित्यत्वात् । तथा-- च मुरारिप्रयोगः ‘आपूर्यमाणोरसम्' इति । वनजवती वनजं अब्जं अस्या अस्तीति तथोक्ता पद्मिनीत्यर्थः । 'पद्ये स्थितां, पद्मप्रिये पद्मिनि पद्महस्ते’ इत्यादिप्रमाणात् । शान्तं अकं आश्रितानां पापं दुःखं वा यया सा शान्ताका । ‘अकं पापे च दुःखे च' इति विश्वः । आरातघनदया आराता आत्ता ‘रा आदाने’ इत्यस्माद्धातोः कर्मणि क्तः । घना सान्द्रा दया यस्यास्सा । सा प्रसिद्धा श्रीरित्यर्थः । भासा प्रभावेन ‘भाः प्रभावे च दीप्तौ च' इति मेदिनी । भायात् प्रकाशताम् । सा भायादित्यत्र मा भायादिति पाठे मा भायात् इति छेदः । तुरीयपादान्ते दयाभासेत्यत्र दयाभामेति पाठे आरातघनदया भामेति वा आरातघनदयाभा मा इति वा छेदः । आरातघनदया उक्तोऽर्थः । द्वितीयपक्षे तु—- आराते आत्ते घने दया च आभा च दयाभे यस्यास्सा मा इदं विशेष्यं लक्ष्मीरित्यर्थः । मा मां प्रति भायात् प्रकाशतां मयि संनिधत्तामिति यावत् ॥

 श्लोकस्य प्रातिलोम्यं यथा--

 वैताने भुवि जनिता मा तारारामदमनयोज्याज्ञा । मानातिगविभवनदी दासावनसारसरसनयनाभा ॥ २३०६ ॥

 भानायनसरसरसाऽनवसादाऽऽदीनवभाविगतिनामा । ज्ञा ज्ञा ज्यायो नमदमरा राता माता निजविभुनेता वै ॥ २३०७ ॥