पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
222
अलङ्कारमणिहारे

मितां सदाऽहं याम् । तरसाऽधुनाऽतितरसाधुनाऽतितरसा धुनाति साऽघं श्रीः ॥ २३०२ ॥

 कलयामि तां सकलया अमितां सः कलया मितां सदा अहं याम् तरसा अधुना अतितरसाधुना अतितरसा धुनाति सा अघं श्रीः ॥ इति छेदः । तां प्रसिद्धां सकलया कलया अमितां मितां ज्ञातां सर्वशास्त्रापरिच्छेद्यमहिमतया ज्ञातामित्यर्थः । यां श्रियं सः दासभूतः अहं सदा कलयामि ध्यायामि सा श्रीः अतितरसा अतितः सातत्येन प्राप्तः रसः कृपारस: यया सा तथोक्ता सती । अतितेत्यत्र ‘अत सातत्यगमने’ इत्यस्माद्धातोः कर्मणि क्तः । अविश्रान्तकारुण्या सतीत्यर्थः । अतितरश्चासौ साधुश्च अतितरसाधुः तेन महाश्रेष्ठेनेत्यर्थः । अतिशब्दो वृत्तिविषये द्रव्यवचनः तेन ‘अव्ययघादाम्वद्रव्यप्रकर्षे’ इति अद्रव्यप्रकर्षार्थविहितस्यामोऽत्र न प्रसक्तिः । तरसा वेगेन निरवधिकवेगेनेत्यर्थः । अधुना अद्यैव अघं पाप्मानं धुनाति कम्पयति । उक्तविशेषणविशिष्टां श्रियं ध्यायतो मम सद्य एव पूर्वोत्तराघविनाशाश्लैषौ भवत इति भावः ॥

 दण्डी तु-- प्रातिलोम्येन पादाद्यावृत्तौ प्रतिलोमयमकमित्यभाणत् । तथाच तल्लक्षणम्--

आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा ।
यमकप्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥

 इति । यत्र पूर्वपादस्य प्रतिलोमावृत्त्या उत्तरपादः, पूर्वार्धस्य प्रतिलोमावृत्त्या उत्तरार्धं, एकस्य श्लोकस्य प्रतिलोमावृत्त्या श्लोकान्तरं च निष्पद्यते तत्प्रतिलोमयमकमिति तदर्थः । अयमनुलोमप्रतिलोमचित्रभेद इत्यन्ये । पादभागप्रातिलोम्येऽपीदं दृश्यते । अत्रा