पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
219
शब्दालङ्कारसरः (१२२)

प्रतिपादमादिमभागस्यान्ते आवृत्तिः अन्तिमे तु आद्यचरणादिमभाग एव तदन्त्यभागे द्वितीयपादाद्यन्तयोश्चावर्त्यते । एवं तृतीयपादाद्यभाग एव तदन्त्यभागे तुरीयपादाद्यन्तयोश्चावर्त्यत इति विशेषः ॥

 अथ संकीर्णयमकभेदा दिङ्मात्रमुदाह्रियन्ते ।

 यथा--

 क्रव्यादां तन्वन्तं तन्वन्तं क्रतुभुजश्च धिन्वन्तम् । राममभिवीक्ष्य समितौ स मितौजा रावणोऽपि शमितौजाः ॥ २२९७ ॥

 क्रव्यादां क्रव्यादानां तनूनां शरीराणां अन्तं विदधानं क्रतुभुजः देवान् इदं क्रव्यात्प्रतिद्वन्द्वि धिन्वन्तं प्रीणयन्तं च । रामं समितौ संगरे अभिवीक्ष्य सः दुराधर्षतया प्रसिद्धो रावणोऽपि मितौजाः मितं ओजः प्रभावो यस्य स तथोक्तः अतएव शमितौजाः शमितं शान्तिं प्रापितं ओजः दीप्तिः यस्य तथोक्तः अभवदिति शेषः ‘ओजः प्रभावे दीप्तौ च' इत्यमरः । अत्र तन्वन्तमिति प्रथमपादान्त्यभागो द्वितीयपादादिभागे समिताविति । तृतीयपादान्त्यभागश्चतुर्थपादादिभागे चावर्त्यते । तन्वन्तमित्यस्य मितौजा इत्यस्य च द्वितीयतुरीयपादयोरावृत्तिरपीति संकरः ॥

 यथावा--

 तरिताऽस्मि भवाब्धिमहं तरिता त्वदपाङ्गकेन मातरिता । भवितां ननु कथमिव मम भविता निश्श्रेयसं हि संभविता ॥ २२९८ ॥

17*