पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
216
अलङ्कारमणिहारे

गीतत्वादिति भावः । अन्य एवामुमर्थं प्रार्थ्यतामित्यत्राह--किमिति । कं वा त्वदन्यं कमपि वा नाथेय किं याचेय किं किं नाथेयेति वा । मदभीप्सितज्ञानदानापटुमन्यं किं वस्तु प्रार्थयेय । अपेक्षितार्थस्य तस्मादलब्धेरिति भावः । कुत इयं प्रतिज्ञेत्यत्राह-- नाथे इत्यादि । यत् यस्मात् नाथे सर्वेश्वरे त्वयि अहं समर्पितात्मभरः त्वयि न्यत्सात्मरक्षाभरस्यान्यनाथनं कथं घटेतेति भावः । यथोक्तं--

तत्पादभक्तिज्ञानाभ्यां फलमन्यत्कदाचन ।
न याचेत्पुरुषो विष्णुं याचनान्नश्यति ध्रुवम् ॥

 इति । अत्राद्यपादमध्यभागस्य द्वितीयपादाद्यभागे आवृत्तिः । तृतीयपादमध्यभागस्य तुरीयपादाद्यभागे इति मध्यादियमकं संदंशयमकभेदश्च ॥

 सप्रमदगण्डकैरहिशिखरी सप्रमदगण्डकैर्लसति । दितसारसैरिभैरपि विपुलोदितसारसैरिभैरपिच ॥ २२९१ ॥

 सप्रमदैः सस्त्रीकैः सहर्षैर्वा गण्डकैः खडिग्मृगैः । ‘गण्डके खड्गखड्गिनो' इत्यमरः । सप्रमदाः प्रकृष्टदानोदकसहिताः गण्डाः करटाः यैस्तैः । सप्रमदगण्डकै: ‘शेषाद्विभाषा’ इति कप् । दितानि छिन्नानि सारसानि पद्मानि यैस्तैः । पद्मविक्षोभिभिरित्यर्थः । ‘दितं छितम्' इत्यमरः । इभैः गजैः। विपुलं यथातथा उदितः अतिमात्रप्रवृद्धः सारः बलं येषां तैः विपुलैः महद्भिः उदितसारैरिति वा । सैरिभैः वनमहिषैः अहिशिखरी लसति । अत्र प्रथमतृतीयपादादिभागयोर्द्वितीयतुरीयपादयोर्मध्यभागे आवृत्तेरादिमध्ययमेकं संदंशयमकभेदश्च ॥