पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
214
अलङ्कारमणिहारे

वितमस्सभा ‘आदित्यवर्णं तमसः परस्तात् । प्रजापतेस्सभां वेश्म प्रपद्ये' इत्यादि श्रुतिप्रतिपादितमप्राकृतं दिव्यं स्थानं ‘सभा सामाजिके गोष्ठ्यां द्यूतमन्दिरयोरपि' इति मेदिनी । तस्यां रतं 'जक्षन्क्रीडन्रममाणः' इत्याम्नातं मुक्तानुभाव्यं क्रीडनं । रमतेर्भावे क्तः । तस्मिन् रसः अनुरागः यस्यास्सा तथोक्ता निश्श्रेयससाम्राज्यमनुभवन्ती सतीति भावः । भवस्य संसारस्य भारतरसा भारवेगेन ‘रंहस्तरसी तु रयस्स्यदः' इत्यमरः । न खिद्येत । ईदृशामपुनरावृत्तेश्श्रवणात् स्मरणाच्चेति भावः । अत्र पूर्वोत्तरार्धयोः मध्ये एकरूपतया नकारमात्रव्यवधानेन भारतरसेत्यक्षरपञ्चकावृत्तेरन्त्याद्ययमकद्वयं संदष्टयमकं च । यमकस्य अयमकरूपपार्श्वभागाभ्यां संदंशेनेव मध्ये दष्टत्वादिति बोध्यम् ॥

 धनिकभवने हयानन धनेहया न न पदं ननु निदध्याम् । त्वद्दत्तमहा विभवं सुमहाविभवमपि किं नु याचेय ॥ २२८८ ॥

 ननु हयानन हे हयग्रीव! धनेहया वित्तस्पृहया धनिकानां सत्पात्रासात्कृततया निन्दितधनशालिनां निन्दायां मत्वर्थीयष्ठन् । धनशब्दादुक्त एवार्थे मत्वर्थीये इनिप्रत्यये कुत्सायां कन्वा । भवने पदं चरणं न न निदध्यां नैव निक्षिपेयम् । न नेति वीप्सायां द्विर्भावः । अत्र भये प्रतिज्ञाने वा द्योत्ये वीप्सा । यदाहुः--

प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च ।
भये च विस्मये चैव पौनःपुन्यमलंकृतिः ॥

 इति । सामान्यधनिकगृहपदन्यसनवैरस्येऽपि महोदारमहाराजादियाच्ञायां को दोष इत्यत आह-- त्वदित्यादिना । त्वया