पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
14
अलंकारमणिहारे

 स्थेम्ना स्थैर्येण हेतुना अच्युते लक्ष्मीं निरचैषं नेयं जलधरे विद्युत् किंतु श्रीनिवासे श्रीरिति निरणैषमित्यर्थः । पूर्वत्र प्रत्यक्षमात्रं, इह तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति विशेषः ॥

इत्यलङ्कारमणिहारे प्रत्यक्षालंकारसरो

द्वादशोत्तरशततमः


अथानुमानालङ्कारसरः (११३)


 अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम् ॥

 लिङ्गं हेतुः धूमादिः, लिङ्गि साध्यं वह्न्यादिः । तथाच हेतुजन्यसाध्यज्ञानमनुमितिरित्यर्थः । एतच्च साधारणमनुमानम् । अस्य च कविप्रतिभोन्मिषितत्वेन सुन्दरतायां काव्यालंकारता ॥

 यथा--

 भुवनतलं शीतलयञ् शिशिरमयूखस्स्वकारणं भगवन् । श्रीनिलय मानसं तव करुणाशिशिरं परं प्रकाशयति ॥ २०२३ ॥

 प्रकाशनं स्फुटबोधनं तच्चानुमित्यात्मकम् । अत्र च भगवन्मानसशिशिरतारूपलिङ्गिनः शिशिरमयूखकर्तृकभुवनतलशीतलीकरणलक्षणलिङ्गजन्यत्वेनानुमानालंङ्कारः । भगवन्मानसं करुणाशिशिरं भुवनतलशीतलीकरणनिपुणशिशिरमयूखजनिस्थानत्वादिति प्रयोगः ।

 यथावा--

 सामोदबाष्पपूरैः प्रेमोदयसप्रपञ्चरोमाञ्चैः । भ