पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
अलङ्कारमणिहारे

तथफलमिदमेकमेव सेवन्तां सर्वाधिकारिकत्वादस्य ‘अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम' इति तेनैव प्रतिज्ञातत्वादपेक्षितसकलफलदानधौरेयत्वाच्चेति भावः। अत्राद्यपादमध्यभागगताः जायते इति त्रयो वर्णा एव पादान्तरमध्यभागे यम्यन्त इति मध्ययमकमिदम् ॥

 यथावा--

 सरसी विसारसारससौगन्धिकसारसारहितवृत्तिः । भाति घनसारसारसुशाती सरसा रसारमण तेऽद्रौ ॥ २२७४ ॥

 रसायाः भूदेव्याः रमण वल्लभ ! ‘विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम्’ इति श्रुत्या तस्या भगवत्प्रियात्वस्योक्तत्वादस्यापि तद्वल्लभत्वमित्यभिप्रायेण तथा संबोधनम् । हे भूवराहेति वा । ते तव अद्रौ शेषाचले इत्यर्थः । विसाराः मीनाः सा रसाः पुष्कराह्वखगाः सौगन्धिकानि कह्लाराणि सारसानि पद्मानि तैः अरहिता वृत्तिः स्थितिः यस्यास्सा तद्युक्तेत्यर्थः । घनसारस्य कर्पूरस्य सारः स्थिरांशः स इव सुशीता अतिशिशिरा सरसा रसेन मधुररसेन सह वर्तत इति तथोक्ता च । सरसी स्वामिपुष्करिणी भाति । अत्र प्रथमपादमध्यभागस्य सारसारेतिवर्णद्वययमकरूपस्य द्वितीयादिपादमध्यभागे यमनान्मध्ययमकविशेष इति पूर्वस्माद्विशेषः ॥

 यथावा--

 शरणरणश्रवणक्षणचरणरणत्कटकमतिजवादेत्य । नीरणरणकितविचकितवारण रणधुर्य देव भव शरणम् ॥ २२७५ ॥