पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
अलङ्कारमणिहारे

 प्रलयदशायां स्वधया लक्ष्म्या सह । एवशब्दो भिन्नक्रम उत्तरत्रान्वेति । ‘स्वधा त्वं लोकभावनी’ इति पुराणोक्तेः स्वधाशब्दो लक्ष्मीवाची । महाभारते च श्रीवासवसंवादे—-‘अहं स्वाहा स्वधा चैव’ इति श्रिया स्वयमेवोक्तत्वाच्च । भृशं अनन्तं प्राणन्तं ‘आनीदवातग्ग् स्वधया तदेकम्’ इति श्रुतेः । महाभारते च--

कृत्वा मत्स्थानि भूतानि स्थावराणि चराणि च ।
एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम ॥

 इति विद्याशब्दो लक्ष्मीपरः । ‘आत्मविद्या च देवि त्वम्' इत्याद्युक्तेः । यद्वा ‘तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति’ इत्युक्तरीत्या स्वधया आनीदिति प्रेमपारतन्त्र्ये तात्पर्यम् । यद्वा स्वस्मिन् धीयत इति व्युत्पत्त्या स्वधाशब्दस्स्वसत्ताविषयकः । स्वकीयं विश्वधारणसामर्थ्यमेव वा स्वधा । तथाच ‘श्रेष्ठश्च' इत्यधिकरणे भाष्यं--‘आनीदवातम्' इति तु न जैवं श्रेष्ठं प्राणनमभिप्रेत्योच्यते अपितु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते' इति । 'अत्रानन्याधीनसत्ताकत्वमभिप्रेतम्' इति चतुश्श्लोकीभाष्ये आचार्याः । अनेन जगत्कारणत्वमुक्तम् । ‘कारणं तु ध्येय' इति तस्यैवोपास्यत्वश्रवणात् । अनन्तं त्रिविधपरिच्छेदविधुरं वृषाचलेशं अर्चात्मना वेंकटाद्राववस्थितं परं ब्रह्मैवेत्यर्थः । यः पुमान् उपास्ते सः तं अतिभीषणतया दुर्दर्शं दुष्कृतां यातयितारं प्रभुमिति भावः । 'प्रभुरहमन्यनृणां न वैष्णवानाम्' इति ह्युच्यते । शमनं यमं 'शमनो यमराड्यमः' इत्यमरः । न वीक्षते ।

सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागियैरिह ।
न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्त्यघचीर्णनिष्कृताः ॥