पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
195
शब्दालङ्कारसरः (१२२)

रक्षरात्मकस्य द्वितीयादिपादत्रयभागेष्वावृत्तिः । प्रथमतृतीययोः पञ्चानां वर्णानामावृत्तिरप्यस्तीति विशेषश्च ॥

 मम तावदियं सुतराममता दुरिताळिरच्युतात्यमिता । ममतां वहता भवता भवतापहृता क्षमापदं गमिता ॥ २२५८ ॥

 हे अच्युत! तावदिति साकल्ये । सुतरां अमता अनभ्युपगता अत्यमिता मम त्वां प्रपन्नस्येति भावः । दुरिताळिस्तावत् सर्वाघततिरित्यर्थः । ममतां मदीयोऽयमिति वात्सल्यमित्यर्थः । वहता भवतापहृता संसारसंज्वरनिरासकेनेति स्वापराधक्षमादक्षताभिप्रायकम् । भवता क्षमापदं क्षमागोचरतां गमिता नीतेत्यर्थः । अनेन 'न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः' इत्युक्तोऽर्थस्संगृहीतः । अत्र प्रथमपादादिमभागस्य ममतेत्यक्षरत्रयात्मकस्य द्वितीयतृतीयपादादिभागमात्रे आवृत्तिः । न तु तुरीयपादादिभागे । अत्र यमकान्तरमप्यवधेयम् ॥

 स्तावकमहिशिखरिशशिंस्तावकचरितस्य धन्यमिह मन्ये । भावुकमखिलं सुभगंभावुकमेनं यतो नयसि मनुजम् ॥ २२५९ ॥

 हे अहिशिखरिशशिन् ! तावकचरितस्य स्तावकं स्तोतारं जनं धन्यं मन्ये । यतो हेतोः सुभगंभावुकं एनं मनुजं अखिलं भावुकं कुशलं 'भावुकं भविकं भव्यं' इत्यमरः । नयसि । तस्मादमुं धन्यं मन्ये इति योजना । अत्राद्यपादाद्यभागस्य द्वितीयपादादिभागे तृतीयाद्यपादस्य तुरीयपादादिभागे चावृत्तिः ॥