पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
194
अलङ्कारमणिहारे

प्रत्येकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन ।
यमके संजायेते गर्भस्संदष्टकं चेति ॥ इति ॥

 पश्चिमयोः तृतीयतुरीयपादयोः द्वितीयेनावृत्तौ गर्भसंदष्टकनामनी यमके भवत इति तदर्थः । प्रथमतृतीयपादाभ्यां द्वितीयतुरीयपादयोरावृत्तिरिहार्यावृत्तेषु न घटत इति नोदाहार्ष्म प्रतिज्ञाभङ्गभयात् ॥

 अथ पादभागावृत्तियमकभेदा दिङ्मात्रमुदाह्रियन्ते--

 वनमालीयत नीपावनमाली योगिनां च यत्र गिरौ । वनमाली य इहास्तेऽवनमालीढाब्धिजाधरं तमये ॥ २२५७ ॥

 यत्र गिरौ शेषाचले नीपावनं नीपानां कदम्बानां बन्धूकानां नीलाशोकानां वा कदम्बबन्धूकानीलाशोकानां सर्वेषां वा तरुविशेषाणां अवनं रक्षकं 'पुंवाक्येष्वनेकार्थत्वमदोषाय’ इत्यसकृदवोचाम । ‘नीपः कदम्बे बन्धूके नीलाशोकद्रुमेऽपि च' इति विश्वः । वनं विपिनं आलीयत आश्लिक्षत् स्थितमित्यर्थः । योगिनां मुनीनां आली पङ्क्तिश्च आलीयतेति योजना । इह अस्मिन्गिरौ वनमाली--

आपादलम्बिनीं मालां वनमालां विदुर्बुधाः ।
पञ्चवर्णा तु या माला वैजयन्ती गदाभृतः ॥

इत्याद्युक्तलक्षणवैजयन्त्याख्यमालालंकृतः यः परमपुरुषः आस्ते । अवनं निरुपाधिकसर्वरक्षकं आलीढाब्धिजाधरं आस्वादितरमाधरं तं श्रीनिवासं अये शरणं प्रपद्ये । तं अवनं अये इति वा योजना । रक्षकत्वेन वृणोमीत्यर्थः । इह प्रथमपादभागस्य वनमालीति चतु