पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12
अलङ्कारमणिहारे

अथ प्रमाणालंकाराः (११२)


प्रत्यक्षादिप्रमाणानां स्याच्चमत्कारिता यदि ।
तदा प्रमाणालंकारानष्टौ प्राहुः परे बुधाः ॥

 तत्र प्रत्यक्षं यथा--

अर्थानामिन्द्रियाणां च संनिकर्षेण यद्भवेत् ।
ज्ञानं तदाहुः प्रत्यक्षं चारु चेत्तदलंकृतिः ॥

 इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं चारुतया वर्णितं चेत्प्रत्यक्षं नामालङ्कारः ॥

 यथा--

 त्वयि नाथ रुचिरवचने सुधाधरे सुन्दरेऽतिसुकुमारे । सर्वाणि सर्वगन्धे व्रजसुदृशामिन्द्रियाणि सुखितानि ॥ २०१९ ॥

 अत्र प्राथिमिकेन विशेषणेन श्रोत्रविषयस्य, द्वितीयेन रसनेन्द्रियविषयस्य, तृतीयेन चक्षुर्विषयस्य, तुरीयेण त्वगिन्द्रियविषयस्य, पञ्चमेन घ्राणेन्द्रियविषयस्य, सुखितानीत्यनेन सर्वेन्द्रियविषयानुभवजन्यसुखस्य च प्रतिपादनेन सर्वेन्द्रियजन्यप्रत्यक्षप्रतीतेश्चमत्कारितया प्रत्यक्षनामालङ्कारः ॥ अत्र 'सर्वगन्धस्सर्वरसः' इति श्रुतिरनुसन्धेया ॥

 यथावा--

 त्वत्तनुमतिदिव्यतमां त्वत्तीर्थं स्वादु तव सुर