पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
187
शब्दालङ्कारसरः (१२२)

भेदौ’ तृतीयपादस्य चतुर्थपादे आवृत्तावेक इति शुद्धाः पादावृत्तिनिबन्धना भेदास्सप्त । तथा प्रथमस्य द्वितीये तृतीयस्य चतुर्थे चावृत्तावेकः । तथा प्रथमस्य चतुर्थे द्वितीयस्य चतुर्थे द्वितीयस्य तृतीये चावृत्तावपर इति संकीर्णौ द्वौ भेदौ । आहत्य पादावृत्तिनिबन्धना भेदा नव संपद्यन्ते । इदमुपलक्षणम् । यथाहि प्रथमपादस्य द्वितीयादिपादेषु क्रमेण यौगपद्येन चावृत्तौ चत्वारो भेदा उक्ताः । तथा प्रथमस्य द्वितीयतृतीययोर्द्वितीयचतुर्थयोः तृतीयचतुर्थयोश्चावृत्तावन्येऽपि त्रयो भेदस्संभवन्ति । तथा द्वितीयस्य तृतीयचतुर्थयोः क्रमेणावृत्तौ भेदद्वयवत् युगपदावृत्तावपरोऽपि भेदस्संभवतीति ध्येयम् ॥

अथ पादभागावृत्तियमकविभागः.

द्विधा विभागे पादानां प्रथमाद्यादिमा यदि ।
द्वितीयाद्यादिभागेषु यम्यन्ते स्युर्भिदा दश ॥
प्रथमाद्यन्तिमा भागा द्वितीयाद्यन्तिमांशगाः ।
भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥
एवं द्विधा विभागे तु भेदानां विंशतिर्भवेत् ।
त्रिधा पादविभागे तु त्रिंशदित्यूह्यतां क्रमात् ॥

 पादानां द्विधा विभागे प्रथमपादाद्यभागस्य द्वितीयादिपादाद्यभागेषु क्रमेण युगपच्चावृत्तौ चत्वारो भेदाः । द्वितीयपादाद्यभागस्य तृतीयचतुर्थपादाद्यभागयोः क्रमेणावृत्तौ द्वौ भेदौ । प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे चावृत्तावेकः, तथा प्रथमपादाद्यभागस्य चतुर्थपादाद्यभागे द्वितीयपादाद्यभागस्य तृतीय

15*