पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
185
शब्दालङ्कारसरः (१२२)

असारं निस्सारं अश्रेष्ठं वा भसितमेव भासितं वायसराक्षसादिवत् स्वार्थिकोऽण् । तस्मात् अवितः प्रीतः तृप्तो वा भवति । अवतेः प्रीत्यर्थकात्तृप्त्यर्थकाद्वा कर्तरि क्तः । रक्षणासमर्थात् भस्ममात्रसमृद्धिमत्तया तृप्तादस्माल्लक्ष्मीलाभस्सर्वरक्षकाच्छ्रीनिवासाद्भगवत इव जनानां कथं निष्पद्येतेति भावः ॥

 यथावा--

 श्रीशोभितस्स दासं पदं श्रितं बहुकरोऽतिहीनमपि । श्रीशोऽभितस्सदा संपदं श्रितं बहु करोऽति हीनमपि ॥ २२४८ ॥

 श्रीशोभितः सः दासं पदं श्रितं बहुकरः अतिहीनं अपि श्रीशः अभितः सदा संपदं श्रितं बहु करोति हि इनं अपि इति पदच्छेदः । श्रिया षाड्गुण्यसंपदा शोभित: । बहवः कराः हस्ताः यस्य स तथोक्तः । स्वसंपदनुगुणपुरुषार्थचतुष्टयदानौपयिकपाणिचतुष्टय इति भावः । सः सर्वेश्वरत्वेन सकलोपनिषत्प्रसिद्धः श्रीशः भगवान् श्रीनिवासः अतिहीनमपि अतिदुर्गतमपीति यावत् । अपिर्विरोधे । पदं स्वचरणं श्रितं शरणं गतं दासं शेषभूतं चेतनं अभितः समन्ततः सर्वस्मिन् देशे इत्यर्थः । सदा सर्वस्मिन् काले बहु विपुलं यथास्यात्तथा संपदं सपत्तिं श्रिंत प्राप्तं करोति । नैतावदेव किंतु इन मपि प्रभुमपि करोति । 'इनस्सूर्ये प्रभौ' इत्यमरः । अत्र अपिस्समुच्चये । हिः प्रसिद्धौ ॥

 यथावा--

 निजधाम्नि देवनेता पवियुक्तश्श्रीर्भवत्यनुग्रहतः । निजधाम्नि देवने तापवियुक्तश्रीर्भवत्यनुग्रहतः ॥ २२४९ ॥

 ALANKARA IV.
15