पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
177
शब्दालङ्कारसरः (१२२)

समासैक्ये तद्धितायां स्यात्समासासमासयोः । नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः ॥

 एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य चावृत्तौ लाटानुप्रासः पुनस्त्रिविधो निष्पद्यते ॥

 यथा--

 अमृतामृतकरशिशिरा शिशिरावनिधरधृतिर्दयासीमा । सीमा पुरातनगिरां सा मां परदेवताऽवतादनिशम् ॥ २२३९ ॥

 दयाविषये असीमा अविद्यमानसीमा अतिवेलदयोर्मिळेत्यर्थः । दयायास्सीमा अवधिरिति वा । अमृतामृतेत्यत्र अमृतेति प्रातिपदिकस्यैकस्मिन् समासे शिशिरेत्यस्य भिन्ने समासे दया सीमासीमेत्यत्र समासासमासयोश्चावृत्तिः ॥

 पञ्चप्रकार एवं च लाटानुप्रास ईरितः ॥

 वाक्यावृत्तावेकः पदावृत्तावन्यः एकस्मिन् समासे नामावृत्तावितर: भिन्ने समासे नामावृत्तौ परः । समासासमासयोर्नामावृत्तावपर इति पञ्चविधो लाटानुप्रास उक्तः--

सितकरकररुचिरविभा विभाकराकारधरणिधरकीर्तिः ।
पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥

इत्याद्युदाहरतां काव्यप्रकाशकारादीनामनुरोधेन ॥

 अत्रेदं चिन्त्यम्--द्वयोरपि करशब्दयोर्वाच्य एव विश्रान्ततयाऽन्यपरत्वविरहान्नस्ति तात्पर्यभेदः, तस्यैव तज्जीवातुत्वात् ।