पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
173
शब्दालङ्कारसरः (१२२)

 अत्र पादचतुष्टयेऽपि व्यञ्जनयुग्मानामव्यवधानेनावृत्तेश्छेकानुप्रासः ॥

 वृत्त्यनुप्रासः--

उल्लङ्घ्य संख्यानियमं पौनरुक्त्यं भवेद्यदि ।
एकद्वित्र्यादिवर्णानां वृत्त्यनुप्रासमूचिरे ॥

 अत्रैकस्य व्यञ्जनस्य सकृदावृत्तौ वैचित्र्यविरहात्सामर्थ्यादसकृदावृत्तिर्लभ्यते । द्वयोस्तु सकृदेव । अन्यथा छेकानुप्रासो भवेत् । व्यवधाने त्वसकृदावृत्तावपि न विरोधः । त्र्यादीनां सकृदसकृद्वा व्यवधानेनाव्यवधानेन वा आवृत्तिर्द्रष्टव्या । वृत्तिशब्देन वैदर्भ्यादयो विवक्षिताः । तदुपलक्षितोऽनुप्रासो वृत्त्यनुप्रासइत्याहुः ॥

 यथा--

 मुरघातुकमरतकवरविसृमररुचिनिचयमेचकीभूता । आलसति नीलचेलकनिचोलितेवाहिभूभृतो भूमिः ॥ २२३१ ॥

 फणिधरणीधररमणी रमणीयमणीललन्तिकालतिका । उन्मीलति काऽपि महामहिममही देवता मुदे जगताम् ॥ २२३२ ॥

 कोमलकमलजरुचिमदहररुचिमदुदारलोचने देवे । मुदिरमदरभसनिर्जयरभसि निजाङ्गेऽस्तु मम मनो लग्नम् ॥ २२३३ ॥