पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
169
संकरसर: (१२१)

आतताः ये हरिमणयः फलकाकारा इति भावः । तेषां घृणिभिः किरणैः मसृणान् स्निग्धान् श्यामलानिति यावत् । वज्रान् हीरमणीन् बालाः क्रीडन्तो माणवकाः जम्ब्वा विकाराः जाम्बवानि जम्बूफलानीति धिया भ्रान्त्या 'जम्ब्वा वा' इति वैकारिकोऽण् । 'फले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम्' इत्यमरः । उञ्छन्ति एकैकश आददते इति यत् सा विधेयकटाक्षश्रीशब्दकटाक्षेण स्त्रीलिङ्गता । रमायाः श्रीनिवासदिव्यमहिष्याः कटाक्षश्रीः कटाक्षलक्ष्मीरेव । अत्र तावत् श्रीमतां संपत्तिसमृद्धिवर्णनमुदात्तालंकारः । तन्मूलको हरिमणिघृणिमसृणानित्यत्र तद्गुणालंकारः, तत्रैव वक्ष्यमाणभ्रान्युपपादकपदार्थहेतुककाव्यलिङ्गालंकारश्चेति तयोरेकवाचकानुप्रवेशसंकरः । तन्मूलको जाम्बवधियेत्यत्र भ्रान्तिमदलंकारः । ताभ्यां चोदात्तालंकारस्सुन्दरतां लम्भित इति तयोश्च तस्य चाङ्गाङ्गिभावेन संकरः । एवं श्रीमद्भवनसमृद्धेर्हेतुमतो रमाकटाक्षश्रियो हेतोश्चाभेदवर्णनं हेत्वलंकारः । स च रमाकटक्षाश्रियो निरवधिकोत्कर्षपर्यवसायी । एतावन्मात्रे चेत्संरम्भः कवेः तदा उपपादितोदात्तालंकारोपस्कृते हेत्वलंकारे विश्रमः । वर्णनीयाया रमायाः कटाक्षलक्ष्मीः कीदृशीति प्रश्नोत्तरतया निरवधिकैश्वर्यविश्राणनरूपाप्रस्तुतकार्यमुखेन तदीयकटाक्षलक्ष्मीप्रकर्षप्रशंसायां चेत्संरम्भः तदा कार्यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रमः । कार्यस्यापि वर्णनीयतयाऽभिसंधौ तु प्रस्तुताङ्कुरे विश्रान्तिः । अत्र विशेषानध्यवसायात्संदेहसंकरः । किंच श्रीमद्भवनवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतया अतिशयोक्तेरुदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । निरवधिकौदार्योत्कर्षपर्यवसायिनो हेत्वलंकारस्याद्भुतातथ्यौदार्यवर्णनात्मिकयाऽत्युक्त्या सहैकवाचकानुप्रवेशसंकरः । तन्मूलकस्याप्रस्तुत

 ALANKARA IV.
14