पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
9
समाहित-भावोदयसरौ (१०८-१०९)

अथ समाहितसरः (१०८)


 समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः ॥

 यत्र ‘भावशान्तिस्त्वभिव्यक्ते प्रशमे व्यभिचारिणाम्' इत्युक्तलक्षणभावशान्तेर्भावाङ्गत्वम् तत्र समाहितम् ॥

 यथावा--

 कुटिलभ्रुकुटिविभीषणनिटिलो दुहिणादिदुष्प्रसादोऽपि । प्रह्लादं दृष्ट्वैव प्रासीदस्तव कियन्नु वात्सल्यम् ॥ २०१४ ॥

 हे भगवन्नित्यध्याहारः । अत्र ‘अपकारिषु पारुष्यमुग्रतातर्जनादिकृत्' इति लक्षितभगवद्गतोग्रताख्यभावशान्तिः कविगततद्विषयकरतिभावस्याङ्गम् । केचित्तु भावाभासस्य भावाङ्गत्वे समाहितं, भावशान्तेर्भावाङ्गत्वे भावशान्तिरित्याहुः ॥

इत्यलंकारमणिहारे समाहितसरोऽष्टोत्तरशततमः



अथ भावोदयसरः (१०९)


भावोदयस्य भावाङ्गभावे भावोदयो मतः ।

 ‘भावोदयस्स्यादुत्पत्तौ व्यङ्ग्यायां व्यभिचारिणाम्’ इत्युक्तलक्षणस्य भावोदयस्य भावाङ्गतायां भावोदयो नामालंकारः ॥

 यथा--

 अम्भोधरगम्भीरे विजृम्भिते शौरिशार्ङ्गवि

 ALANKARA,IV.
2