पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
156
अलङ्कारमणिहारे

तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ।
तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ॥

 इति । अन्यं त्वदितरं वदान्यं वदान्यंमन्यं त्वितिभावः । विपरीतलक्षणात् सुधातिशिशिरत्वादिलक्षणविप्रतीपात्तापकरत्वादिलक्षणात् दावं वनहुताशनमिव मन्ये । दुरुपसर्पं दूरतस्त्याज्यं च जानामीति भावः । यद्वा अन्यं विपरीतलक्षणात् विरोधिलक्षणातः सा च जहत्स्वार्थलक्षणैव । यया स्वाभिधेयविपरीतार्थो लक्ष्यते । यथा ‘उपकृतं बहुनाम' इत्यादौ वदान्यं अवदान्यमित्यर्थः । दावं मन्ये उक्त एवार्थः । पक्षे अन्यं न्यवर्णशून्यं वदान्यं वदान्यशब्दं विपरीतं विलोमं यथास्यात्तथा लक्षणात् वीक्षणात् दावं मन्ये दावशब्दं जाने । वदान्यशब्दो न्यवर्णविधुरो वदा इत्यवशिष्टः विलोमतया पठितो दाव इति निष्पद्यते । अस्मिन् पक्षे इवशब्दो वाक्यालंकारे । अत्र भगवत्तदितरयोर्वदान्यत्वे प्राप्ते भगवत्येव तन्नियमनात्परिसंख्या तयोरेवेन्दुत्वदावतुल्यत्वरूपवैलक्षण्यसद्भावाद्व्यतिरेकश्च उपमाभ्यामेकवाचकानुप्रविष्टौ ॥

 यथावा--

 सललिततमवलरिपुमणिफलकासु नरा विशालशालासु । कुरुविन्ददीपरुचिरास्वरविन्दाक्ष त्वदीक्षिता भान्ति ॥ २२१७ ॥

 अत्र प्रतिपाद्यमानोऽर्थस्समृद्धिमद्वस्तुवर्णनात्मकतया उदात्तालंकाररूपः । असंबन्धे संबन्धकथनात्मकतया अतिशयोक्तिरूपश्च । न च सर्वत्र उदत्तस्यासंवन्धे संबन्धकथनरूपत्वं निर्णीत