पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
8
अलंकारमणिहारे

लेन्दोः । यदवेक्ष्य मदनकलुषास्स्त्रिय इव मुनयोऽपि दण्डकारण्ये ॥ २०११ ॥

 अत्र मुनीनां श्रीरघुनन्दनविषयकशृङ्गाररसस्यानौचित्येन प्रवृत्तेराभासत्वं, तस्य च कविगतभगवत्सौन्दर्यविषयकभावाङ्गत्वम् ॥

 यथावा--

 क्व वशी त्वं सुकुमारः क्व नु शूर्पणखाऽतिकामुकी रौद्री । रूप्यं त्वां दाशरथे प्राप्यानिच्छन्तमाप वैरूप्यम् ॥ २०१२ ॥

 प्रशस्तं रूपमस्य रूप्यः ‘रूपादाहतप्रशंसयोर्यप्' इति यप्प्रत्ययः । ‘रूप्यं प्रशस्तरूपेऽपि' इत्यमरः । अत्र शूर्पणखायामेकत्रैवानुरागाद्वा अनौचित्येन प्रवृत्तेर्वा शृङ्गाररसस्याभासत्वम् । स च कविगततद्विषयकरतिभावाङ्गम् । विषमालङ्कारसंकीर्णत्वरूपविच्छित्तिविशेषोऽत्र द्रष्टव्यः ॥

 सर्वमिदं रसाभासस्य भावाङ्गत्वे उदाहरणम् । भावाभासस्य भावाङ्गत्वे यथा--

 सर्वो ममावनभरो दर्वीकरगिरिपते त्वयि न्यस्तः । रक्षसि चेद्रक्षामुं त्यक्षसि चेत्त्यज न जातु निर्विद्ये ॥ २०१३ ॥

 न निर्विद्ये निर्वेदं न प्राप्नोमि । अत्र गर्वरूपभावस्यानौचित्येन प्रवृत्तेराभासता । स चाभासः भगवद्विषयकभावं प्रत्यङ्गभूतः ॥

इत्यलंकारमणिहारे ऊर्जस्विसरस्सप्तोत्तरशततमः