पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
148
अलङ्कारमणिहारे

 इत्युक्ते परिपाकसमये नद्यां ताम्रपर्ण्यां तत्र सागरसंगमप्रदेशे इति तदर्थः । उद्धृताः दयानिधिभिराचार्यैरुपायानुष्ठानादिना उज्जीविताः इतरत्र शिल्पिभिरुदञ्चिता इत्यर्थः । इदं कृतसुषिरत्वस्याप्युपलक्षणम् । मुक्तत्वात् प्रकृतिबन्धवियुक्तत्वात् । पक्षे मौक्तिकत्वात् मुक्तायाः भावः मुक्तत्वं 'त्वे च' इति त्वप्रत्यये परे आपो ह्रस्वः । दिव्याः गुणाः येषां ते तथोक्ताः आविर्भूतापहतपाप्मत्वादिब्राह्मगुणाः रमणीयसुवर्णतन्तुप्रौताश्चेत्यर्थः । सन्मणयः ब्रह्मविच्छ्रेष्ठाः रमणीयरत्नानि च ते तव अग्रसराः पुरोवर्तिनः श्रेष्ठहाराश्च भवन्ति । अत्र प्रकृताप्रकृतयोर्विद्वद्रत्नयोश्श्लेषः । उक्तानां विपुलभवाम्भोनिधिशुक्तिरोहितत्वादीनामर्थानां क्रमिकत्वाद्रत्नावळी चैकवाक्यानुप्रविष्टे ॥

 यथावा--

 रुचिमदतस्सौदामनि वल्गस्यभ्रे रमाप्रभाभिहता । पतिताऽधश्शीर्षं त्वं निमदासौ स्या यदा तदाऽवैषि ॥ २२०७ ॥

 सुदाम्ना अद्रिणा एकदिक् सौदामनी । तटित् ‘तेनैकदिक्’ इति प्राग्दीव्यतीये एकदिगित्यर्थे अण् ‘अन्’ इति प्रकृतिभावः । तस्यास्संबुद्धिः हे सौदामनि! शुचिमदतः ममैव द्युतिर्लोकोत्तरेति गर्वात् अभ्रे अन्तरिक्षे वल्गसीति लोकोक्तिः । जलधरे स्फुरसीति तत्त्वम् । रमाप्रभया अभिहता अतएव अधशीर्षं पतिता सती । असौ एवं वल्गन्ती त्वं निमदा निशब्दपूर्वकोऽयं बहुव्रीहिः निवात इत्यादिवत् । निर्गळितरुचिमत्त्वगर्वेत्यर्थः । यदा स्याः तदा अवैषीति लोकोक्तिः । उद्वल्गनफलं तदा जानासि किमिदानीं जानासीति भावः । पक्षे सौदामनीति