पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
144
अलंकारमणिहारे

मुखे मावर्णविघटिते आदिभागे सकेकं केवर्णेन सहवर्तत इति तथोक्तमित्यर्थः । ‘शेषाद्विभाषा’ इति कप् । भूत्वा केयूरीभूय अङ्गदं संपद्यमानं भूत्वा उक्तरीत्या केयूरपदं भूत्वेति चार्थः । बाहुं तव भुजं भूषयति । स्वशेखरीकरणप्रत्युपचिकीर्षया बहुमानयतीति भावः । अलंकरोतीति वस्तुस्थितिः । केयूरस्य मयूरपिञ्छतादात्म्यसंभावनया तस्य मरकतमणिमयत्वं द्योत्यते । अत्र भगवन्मयूरपिञ्छयोः परस्परोपकारवर्णनादन्योन्यालंकारः उत्प्रेक्षया एकवाचकानुप्रविष्टः ॥

 यथावा--

 मालूरं तत्र कुचयुगजिगीषु तेनान्तरेवगमितलयम् । मायूरं भूत्वाऽथ त्वन्मौळिविलासि नन्दसुतललने ॥ २२०१ ॥

 मालूरं बिल्वफलं मालूरमिति पदं च । तव कुचयुगजिगीषु सत् अतएव तेन कुचयुगेन । अन्तरेव केनाप्यविज्ञातमेवेति भावः । गमितलयं प्रापितप्रलयं सत् अथ अनन्तरं मायूरं मयूरबर्हं भूत्वा । पक्षे अन्तः मध्यभाग एव गमितः उत्सारितः लः लकारो येन तादृशो यः यकारः यस्य तत्तथाभूतं मालूरपदं मध्यस्थलकारोत्सारणेन तत्रैव यकारेण संगमितं सत् मायूरमिति निष्पन्नमित्यर्थः । त्यन्मौळौ विलासि विलसनशीलं भवति । वैरनिर्यातनाय साक्षात्प्रतिपक्षभूतायास्तव शिरोऽधिरोहतीति भावः । नन्दसुतललने इति संबोधनं मायूरपिञ्छं तस्येव तवाऽपि शेखरीभवतीत्यभिप्रायगर्भम् । त्वन्मौळिः तव धमिल्ल इव विलासीति तु तत्त्वम् । ‘मौळिः किरीटे धमिल्ले चूडायामनपुंसकम्' इति मेदिनी । बर्हत्वावस्थां प्राप्य त्वत्कब