पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
143
संकरसरः (१२१)

वदति परमकरुणाकरं त्वां न कोऽपि सुदृक् हिंसकं ब्रवीतीति । भावः । अत्र विपरीतदृक्त्वस्य नतनासेत्युक्तिं प्रति सुदृक्त्वस्यावनाट इत्यनुक्तिं प्रति च हेतुत्वात्काव्यलिङ्गद्वयम् । विपरीतदृग्गतदुरुक्तिदोषेण भगवतोऽवनाटत्वरूपदोषानुदयलक्षणावज्ञालंकारश्चैकवाचकानुप्रविष्टे ॥

 यथावा--

 मायूरं शेखरितं नन्दकिशोर त्वयेति माद्यत्त्वात् । भूत्वा मुखे सकेकं केयूरीभूय भूषयति बाहुम् ॥ २२०० ॥

 हे नन्दकिशोर! मयूरस्यावयवो मायूरं ‘अवयवे च प्राण्योषधिवृक्षेभ्यः' इत्यवयवरूपार्थे वैकारिकोऽण् । मयूरपिञ्छमित्यर्थः । इदं कर्तृ त्वया शेखरितं शेखरवत्कृतं अलंकृतमित्यर्थः । यद्वा शेखरः कृतं शेखरितं परां काष्ठामुत्कर्षस्य प्रापितमित्यर्थः । अवतंसतया धृतमिति तु तत्त्वम् । इति हेतोः माद्यत्त्वात् माद्यतो भावः माद्यत्त्वं तस्मात् माद्यतेश्शत्रान्ताद्भावे त्वप्रत्ययः । माद्यत्त्वं च निष्कृष्यमाणं मदसंबन्ध एव ‘कृत्तद्धितसमासेषु संम्बन्धाभिधानं त्वतलौ’ इति शाब्दिकोक्तेः । हर्षातिरेकप्रयुक्तमदादित्यर्थः । माः माकारः आद्यो यस्य तत् माद्यं तस्य भावः माद्यत्त्वं तस्मात् तकारस्य ‘अनचि च' इति द्वित्वं । मायूरशब्दस्य तथात्वादिति भावः । ल्यब्लोपे पञ्चमी । माकाराद्यत्त्वं विहायेत्यर्थः । शब्दार्थयोस्तादात्म्यम् । मुखे वदने सकेकं केकया मयूरवाण्या सह सर्तत इति सकेकं स्वावयविभूतमयूरवत् स्वयमपि मदपारवश्यात्केकारवं वितन्वदित्यतिशयोक्तिः । अन्यत्र