पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
129
संकरसरः (१२१)

 यथावा--

 अरिरीरितोऽत्रभवताऽऽकारमथ प्रक्रियादशाविधुरः । संवृतमेत्यान्तस्थास्वरवान् भूत्वाऽन्ततो विसृष्टोऽभूत् ॥ २१८७ ॥

 हे भगवन् अत्र अरिः वैरी भवता ईरितः क्षिप्तः निरस्तस्सन्नित्यर्थः । 'विद्धक्षिप्तेरितास्समाः' इत्यमरः । अतएव अथ अनन्तरं प्रक्रियादशया राज्याधिकारावस्थया विधुरः विश्लिष्टः ‘प्रक्रिया त्वधिकारस्स्यात् । दशाऽवस्था' इति चामरः । भवन्निरस्तस्य कथमिव राज्याधिकारभ्रंशो न स्यादिति भावः । संवृतं गुप्तं आकारं आकृतिं एत्य प्राप्य राज्याधिकारभ्रंशप्रयुक्तः त्रपाभूम्ना गूढं क्वापि निलीन इति भवः । अन्तः तिष्ठतीत्यन्तस्थाः । स्थाधातोः क्विप्। 'शंस्था’ इति महाभाष्यप्रयोगात् । यद्वा विच् । अत्र वक्तव्यं सर्वं लक्ष्मीसहस्ररत्नप्रकाशिकायां ‘अन्तस्थोष्मोद्धारात्' इति पद्यविवरणावसरे प्रपञ्चितमस्माभिः । ईदृशो यस्स्वरो ध्वनिः सोऽस्यास्तीत्यन्तस्थास्वरवान् भूत्वा लज्जाभयाभ्यां निमग्नध्वनिर्भूत्वेत्यर्थः । ‘स्वरो नासासमीरणे । उदात्तादावकारादौ षड्जादौ च ध्वनौ पुमान्' इति मेदिनी । अन्ततः विसृष्टः परित्यक्तः अभूत् । निष्पौरुपतया विक्रान्तगोष्ठीतो बहिष्कृतोऽभूदिति भावः ॥

 अन्यत्र-- अत्रभवतेति समस्तं पदम् । अत्रभवता पूज्येन विदुषेति यावत् । ईरितः उक्तः प्रक्रियादशया संधिरूपप्रक्रियावस्थया विधुरः हीनः अरिः अरिशब्दः अरिरिति केवलारिशब्दप्रयोगावसरे अकारस्य अकारान्तरसंधेरदर्शनादिति भावः । अस्मिन् पक्षे भवताकारमित्यत्र भवता अकारमिति छेदः ।