पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
126
अलंकारमणिहारे

‘शास्ता विष्णुरशेषस्य’ इत्युक्तेश्च । ते तव अपवादः आज्ञा त्वत्कर्तृकं शासनं अपवादः निन्देति वा । त्वत्कर्मकं निन्दनमित्यर्थः । अपवादौ तु निन्दाज्ञे” इत्यमरः । अन्तरङ्गं आत्मजतया अतिमात्रप्रत्यासन्नं ‘पुत्रो वै हृदयम् । आत्मा वै पुत्रनामासि’ इत्यादिश्रुतयोऽत्रानुसंधेयाः । विधिं चतुर्मुखमपि नित्यं विलोडयति कम्पयति । एतच्छनानातिवृत्तौ किं भविष्यतीति महतो भयाद्ब्रह्मादयोऽपि कम्पन्त इति भावः । ‘यदिदं किंच जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतम्’ इत्यादिश्रुतिभ्यः । परं अन्यं मरुत्तरणिपावकत्रिदशनाथकालादिकं किमुत विलोडयतीति किमु वक्तव्यमित्यर्थः । आत्मजस्यैव शासनान्निन्दनाद्वा कम्पने अन्येषां का कथेति भावः । अन्यत्र अखिलानां गीर्वाणपदानां संस्कृतशब्दानामनुशासनं शिक्षणं तद्विधातुः ‘अथ शब्दानुशासनम्’ इति प्रतिज्ञाय महाभाष्यं विधातुरित्यर्थः । ते त्वत्संबन्धी त्वन्निर्णीत इति यावत् । अपवादः अपवादशास्त्रं नित्यं अन्तरङ्गमपि अन्तरङ्गं च विधिं शास्त्रं विलोडयति बाधते । परं परशास्त्रं किमुत बाधत इति किमु वक्तव्यमित्यर्थः । अन्तरङ्गबाधकस्यापवादस्य स्वबाध्यबाध्यबाधकत्वं किमाश्चर्यमिति भावः । यत्परिभाष्यते-- परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः' इति । अत्र वेदान्तशास्त्रीयेऽर्थे शब्दशास्त्रीयव्यवहारारोपात्समासोक्तिः कैमुत्येनार्थसंसिद्धिरूपकाव्यार्थापत्तिश्चेत्युभयमेकवाचकानुप्रविष्टम् ॥

 यथावा--

 त्वयि विन्यस्तात्मभरो नीलमणीमौळिरवरवर्णोऽपि । त्वत्तो विन्दत्युच्चैश्श्रियं श्रियःकान्त दुर्लभामितरैः ॥ २१८५ ॥