पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
120
अलंकारमणिहारे

दिव्यदंपती लक्ष्मीनारायणौ उभौ द्वावपि युवामिति भावः । चिदचिद्वरौ स्वभावान्यधाभावस्वरूपान्यधाभावलक्षणविकारविरहेण चेतनाचेतनापेक्षया श्रेष्ठौ तद्विलक्षणाविति यावत् । अत एव जगत्याः जगतः ईश्वरौ । न संदेहः उभयाधिष्ठानत्वादैश्वर्यस्य नात्र संदेग्धव्यमिति भावः । एवमुभयोस्तौल्यमुक्तम् । वैलक्षण्यमाह-- किंतु स्त्रीपुंसरूपमात्रे स्त्रीपुरुषरूपमात्रे भिन्नौ ननु तावन्मात्र एव भिदुरौ न तु जगदीश्वरत्वे इति भावः । अत्र--

त्वं यादृशोऽसि कमलामपि तादृशीं ते
दारान्वदन्ति युवयोर्न तु भेदगन्धः ।
मायाविभक्तयुवतीतनुमेकमेव
त्वां मातरं च पितरं च युवानमाहुः ॥

इति श्रीविष्णुवैभवाधिकारैरुक्तमनुसंधेयम् ।

 अन्यत्र ननु दिव्यदंपती हे लक्ष्मीनारायणाविति संबोधनम् । जगति लोके ईश्वरौ ईश्वरशब्दौ चिदचिद्वरौ चित् चकारेत्कः अचित् चकारेत्कभिन्नः टकारेत्क इति यावत् । चिदचितौ वरौ वरप्रत्ययौ ययोस्तौ 'ईश ऐश्वर्ये' इत्यस्माद्धातोः 'स्थेशभासे' इत्यादिना वरच्प्रत्ययेन ‘अशू व्याप्तौ' इति धातोः अश्नोतेराशुकर्मणि वरट् च' इति वरट्प्रत्ययेन च निष्पन्नाविति भावः । किंतु स्त्रीपुंसरूपमात्रे स्त्रीलिङ्गपुल्लिङ्गरूपमात्रे भिन्नौ । स्त्रीलिङ्गत्वे वरचा निष्पन्नस्य ईश्वरशब्दस्य टापि ईश्वरेति वरटा निष्पन्नस्य तु ‘टिढ्ढ’ इति ङीपि ईश्वरीति रूपम् । पुल्लिङ्गत्वे तु उभयथाऽपीश्वर इत्येव रूपमिति तयोर्भेद इति भावः । अत्र प्रकृताप्रकृतश्लेषव्यतिरेकयोरेकवाचकानुप्रवेशसंकरः ॥