पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
117
संकरसरः (१२१)

धादिति भावः । अञ्चिता अञ्चितेत्याकारश्शब्दस्तु नित्यं उदात्तप्रकृतिः उदात्तभूता अञ्चधातुरूपा प्रकृतिर्यस्य स तथा अतएव क्ववा इडितो न इडागमविशिष्टो न स्यात् उदात्तत्वात् 'आर्धधातुकस्येड्वलादेः' इतीडागमं प्राप्त एव भवेदिति भावः । अत्र विशिष्टो वाक्यार्थस्समासोक्तिरूपः काव्यलिङ्गरूपाभ्यां वाक्यार्थाभ्यामेकवाचकानुप्रवेशसंकीर्णः ॥

 यथावा--

 शेषगिरीश्वर भवतो वशगौ खगभुजगतल्लजौ यस्मात् । भजतो नित्यसमासं मन्ये तदविग्रहावेतौ ॥ २१७६ ॥

 हे शेषगिरीश्वर श्रीनिवास ! पक्षे शेषगिरि व्याकरणे ईश्वर समर्थेति कस्यचिद्विदुषस्संबोधनम् । ‘स्वामीश्वर' इत्यादिना सप्तमी । प्रशस्तौ खगभुजगौ खगभुजगतल्लजौ ‘प्रशंसावचनैश्च' इति समासः । तार्क्ष्यशेषावित्यर्थः । पक्षे खगतल्लजः भुजगतल्लज इत्येतौ शब्दावित्यर्थः । यस्माद्धेतोः नित्यसमासं आस उपवेशने’ भावे घञ् । समश्चासावासश्चेति विग्रहः । तुल्यावस्थानं सहावस्थितिमित्यर्थः । पक्षे नित्यं समस्ततां भजतः । कृष्णसर्पवाप्यश्वादिवदेते नित्यसमासाः' इति ‘मतल्लिका मचर्चिका’ इत्यत्र सुधाकारादयः । तत् तस्मात् एतौ खगतल्लजभुजगतल्लजशब्दौ अविग्रहौ वृत्त्यर्थावबोधकवाक्यविरहितौ । यद्वा अस्वपदविग्रहौ मन्ये । अन्यथा नित्यसमासं न प्राप्नुत इति भावः । ‘अविग्रहो नित्यसमासः अस्वपदविग्रहो वा । वृत्त्यर्थावबोधकवाक्यं विग्रहः’ इति शाब्दिकाः । अत्र श्लेषानुमानयोरेकवाचकानुप्रवेशः ॥

 यथावा--

 नक्षत्रपथोल्लङ्घी नवघनराज्याभिषेकमभिगमि