पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
116
अलंकारमणिहारे

स्यानर्थदानोत्कर्षप्रतीतेरन्या चाप्रस्तुतप्रशंसा । प्रकृताप्रकृतश्लेषश्चेत्येतेऽर्थालंकारा एकवाचकानुप्रविष्टतया संकीर्यन्ते ॥

 यथावा--

 हरिगुणमसृणा कृतिरियमनादृता चेत्खलैः किमेतस्याः । लावण्यघना ललना जनुषान्धैर्न्निन्द्यते यदि किमस्याः ॥ २१७४ ॥

 जनुषान्ध इत्यत्र तृतीयाया अलुक् ‘पुंसाऽनुजो जनुषान्ध इति च' इति निपातनात् । अत्र सर्वं पद्यं दृष्टान्तालंकाररूपम् । पूर्वोत्तरार्धे प्रत्येकमन्यदोषेणान्यदोषानुदयलक्षणावज्ञालंकाररूपे । तेन एकावाचकानुप्रवेशसंकीर्णे ॥

 यथावा--

 भगवन् स दैवनिहतप्रकृतिर्द्वेष्टा तवेडितः क्वनु वा । नित्यमुदात्तप्रकृतिस्तवाञ्चिता नेडितः क्व वा दृष्टः ॥ २१७५ ॥

 सः दुष्कृतातिशयस्य दुर्वचत्वात्स इति निर्देशः । तव द्वेष्टा जनः दैवेन निहता नाशिता प्रकृतिः स्वाभाविकभगवच्छेषताद्याकारो यस्य तथोक्तस्सन् क्ववा ईडितः स्तुतः स्यात् सर्वत्र निन्दित एव स्यादिति भावः । नित्यं तव अञ्चिता पूजयिता उदात्तप्रकृतिः श्लाघ्यस्वभावः क्ववा नेडितः सर्वत्र सर्वैस्स्तुत एव स्यादिति भावः । पक्षे द्वेष्टा द्वेष्टेत्याकारकश्शब्दः सदैव नित्यमेव निहता अनुदात्ता प्रकृतिः तृच्प्रकृतिः द्विषधातुरूपा यस्य स तथोक्तः । द्विषधातोरनुदात्तेषु परिगणितत्वादिति भावः । अतएव क्ववा इडितः इडागमेन संबद्धः ‘एकाच उपदेशेऽनुदात्तात्' इतीण्निषे