पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
113
संकरसरः (१२१)

बाधकं, यथा अत्रेव पद्ये तृतीयचरणे जगदमोदविधातरि' इति कृते प्रकामं भवतु तत्रोपक्रमानुरोधादुपमितसमास एव ॥

 एवं--

 वृषभूभृति विबुधानामावासे श्रीनिवासकल्पतरौ ! जगदामोदविधातरि जयति श्रीमञ्जरी महोदारे ॥ २१७० ॥

 इति पूर्वोदाहृतपद्यस्यैव प्रकारान्तरेण प्रणयने श्रीमञ्जरीत्यत्र सामान्यधर्माप्रयोगेऽपि नोपमासमासो युक्तः । किंतु श्रीनिवासपारिजात इत्यत्र जगदामोदेत्यादिसामान्यधर्मप्रयोगबलाद्रूपकसमासे स्थिते तदनुरोधस्यैवोचितत्वात् । अन्यथा प्रथममभेदप्रधानतया प्रकृष्टं रूपकमवलम्ब्य पश्चाद्भेदाभेदप्रधानतया ततोऽपकृष्टाया उपमाया अवलम्बने पतत्प्रकर्षदोषोऽपि स्यात् ॥

 यथावा--

 मणिवरपरिरब्धाया वक्षस्स्थल्याः फणीन्द्रशिखरिमणेः । मौक्तिकमाला विलसति ललिता स्वेदोदबिन्दुमालेव ॥ २१७१ ॥

 अत्र स्वेदोदबिन्दुमालेवेत्युत्प्रेक्षा न तूपमा, तथा सति मणिवरपरिरब्धाया इति वक्षस्स्थलीविशेषणस्य नैरर्थिक्यापातात् । मौक्तिकमालायास्स्वेदबिन्दुमालोपमाया उक्तविशेषणनैरपेक्ष्येणैव सिद्धेः । अतो मणिवरेत्यादि वक्षस्स्थलीविशेषणमुपमाबाधकम् ॥

अभिन्नपदबोध्यास्स्युर्नानालंकृतयो यदि ।
तदैकवाचकानुप्रवेशसंकर इष्यते ॥