पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
106
अलंकारमणिहारे

सतोऽपि स्वज्ञानस्य गोपनेन दुर्ग्रहत्वं वा । तदभिप्रायेण हि सर्वज्ञस्याप्यविज्ञातृत्वोक्तिः । गदितुं वर्णयितुं क इष्टां शक्नुयात् ॥

 अत्राप्रस्तुतस्य कस्यचिन्महागिरेः प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे भगवति श्रीनिवासे पर्यवस्यतीत्यभिसन्धौ अप्रस्तुतप्रशंसा, प्रस्तुतवृषाद्रिवृत्तान्ते वर्ण्यमाने विशेषणसाम्यादप्रस्तुतमहाराजवृत्तांतस्य वा तथाविधदुग्धपयोनिधेर्वा वृत्तान्तस्य प्रतीतेस्समासोक्तिर्वा । अस्मिन् प्रकारे वृषगिरिपक्षे सुमहान् शोभिनैर्महैरुत्सवैः अनितीत्यन् अनितेः क्विप् । महराजपक्षे शोभनं महत् राज्यं यस्य तथाभूतः 'वर्तमाने पृषत्' इत्यादिना शतृवद्भावातिदेशादुगित्त्वान्नुम् । ‘महती वल्लकीभेदे राज्ये स्यात्तु नपुंसकम्' इति मेदिनी । ‘महद्राज्यं च' इत्यमरश्च । पयोधिपक्षे अतिमहान् अतिविपुलः क्षोभं गमितोऽपि वृषगिरिपक्षे भगवद्दर्शनलिप्सुभिर्जनैरारोहणचरणघट्टनादिभिस्सम्मर्दितोऽपीत्यर्थः । महाराजपक्षे वैरिजनाधिक्षेपादिभिः कदर्थितोऽपीत्यर्थः । पयोधिपक्षे अमृताद्यर्थिभिस्सुरैर्मथनेन विलोडितोऽपीत्यर्थः । विकृतिलवमपि नैति । स्थिराशयस्य आद्ये स्थिराणां सालपर्णीवृक्षाणां आशयस्य आधारस्य 'स्थिरा भूसालपर्ण्योर्नाशनौ मोक्षबलाद्रिषु' इति मेदिनी । द्वितीये स्थिरा भूः शये करे यस्य तस्य स्वायत्तधरणीकस्येत्यर्थः । तृतीये स्थिरायाः भूमेः आ समन्तात् शेत इति शयः तस्य पचाद्यच् । मेखलावद्भुवं वेष्टितवत इत्यर्थः । श्रीधाम्नः आद्यपक्षे

श्रीपदत्वाच्छ्रियो वासाच्छब्दशक्त्या च योगतः ।
रूढ्या श्रीशैल इत्येवं नाम चास्य गिरेरभूत् ॥

 इति वारोहोक्तरीत्या लक्ष्मीनिवासस्थानभूतस्येत्यर्थः ।द्वितीये त्रिवर्गसंपत्त्याश्रयस्येत्यर्थः । तृतीये श्रीजन्मनिकेतनस्येत्य