पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
105
संकरसरः (१२१)

 यथावा--

 सुमहानेकोऽहार्यः क्षोभं गमितोऽपि नैति विकृतिलवम् । गाम्भीर्यं श्रीधाम्नः स्थिराशयस्यास्य को गदितुमीष्टाम् ॥ २१६० ॥

 सुमहान् गिरिपक्षे अतिविशालः भगवत्पक्षे अतिपूज्यः मह्यते पूज्यते इति महान् इति व्युत्पत्तेः । एकः अहार्यः गिरिः । पक्षे इतरैरसंहार्यः ।

ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च ।
प्रसह्य हरते यस्मात्तस्माद्धरिरितीर्यते ॥

 इति भगवत एव सर्वसंहर्तृत्वोक्तेः । क्षोभं गमितोऽपि पुष्पफलशिलादार्वादिवस्तुलिप्सुभिर्जनैः स्वस्वाभीष्टप्रेप्सुभिरर्थिभिश्च क्षोभितोऽपि विकृतिलवं विकारलेशमपि नैति । स्थिरायाः भुवः आशयस्य आधारस्य जलाशय इतिवत् भूधरस्येति यावत् यद्वा स्थिराः आशयाः पनसाः यस्मिन् तस्य 'आशयः स्यादभिप्राये पनसाधारयोरपि' इति मेदिनी । पक्षे स्थिरहृदयस्येत्यर्थः । शरणागतसंग्रहे दोषप्रदर्शकैरन्तरङ्गैरप्यकम्पनीयहृदयस्येति भावः । तथाचाह-- मित्रभावेन संप्राप्तं न त्यजेयं कथंचन' इति । श्रीधाम्नः सरळद्रुमाणां बिल्वानां वा आश्रयस्य 'श्रीर्वेषरचनाशोभासंपत्सरळशाखिषु । वाणीलक्ष्मीलवङ्गेषु विषे बित्वेऽपि’ इति रत्नमाला । ‘श्रीर्वेषरचनाशोभाभारतीसरळद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तिविद्योपकरणेषु च' इति मेदिनी च । पक्षे श्रीनिवासस्येत्यर्थः । अस्य गिरेर्भगवतश्च गाम्भीर्यं दुष्प्रवेशत्वं अक्षोभ्यत्वं वा । भगवत्पक्षे भक्तानुग्रहवदान्यत्वादेरामूलतो दुरवगाहत्वं आश्रितापराधेषु प्रतिग्रहीतृनिकर्षादिषु च

 ALANKARA IV.
10