पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
103
संकरसरः (१२१)

 यथावा--

 दात्रं मन्ये तोत्रं वेत्रं वाऽरिच्छिदा त्वया विधृतम् । कुरुवीररथकुटुम्बिन् दातोवेतस्तु भेद एतेषाम् ॥ २१५८ ॥

 हे कुरुवीररथकुटुम्बिन् अर्जुनसारथे भगवन्! त्वया विधृतं तद्रथ्याश्वचोदनाय पाणौ कृतं तोत्रं तोदनं ‘प्राजनं तोदनं तोत्रम्’ इत्यमरः । वेत्रं वा दात्रं रिपुवंशलवनसाधनं लवित्रं ‘दात्रं लवित्रम्' इत्यमरः । मन्ये संभावये । एतेषां दात्रतोत्रलवित्राणां भेदः दातः छिन्न इति ‘दो अवखण्डने' कर्मणि क्तः । ‘आदेचः' इत्यात्वम् । ‘कृत्तं दातं दितं छितं वृक्णम्' इत्यमरः । अवेतः अवगतः अवपूर्वकादिणः कर्मणि क्तः । एतेषां रिपुकुलभेदनरूपधर्मवत्तायास्साम्यात् भेदभावोज्ञात एवेत्यर्थः । तुशब्दोऽवधारणे । ‘तुः स्याद्भेदेऽवधारणे' इत्यमरः । यद्वा दात्रं मन्ये लवित्रमेवेति निर्धारयामीत्यर्थः । अन्यत्सर्वं पूर्ववदेव । तत्त्वं तु एतेषां दात्रादीनां दातोवेतः क्रमेण दावर्ण तोवर्ण वेवर्णैरेव भेद इत्यर्थः । सार्वविभक्तिकस्तसिः । अथवा तोत्रं वेत्रं वा दात्रं दात्रतुल्यं मन्ये जाने । एतेषां भेदस्तु दातोवेतः उक्तवर्णैरेव न तु सर्वात्मना । शब्दार्थतादात्म्यं न विस्मर्तव्यम् । अत्र तोत्रवेत्रयोर्दात्रतादात्म्यसंभावनाभिसंधौ उत्प्रेक्षा, दात्रत्वनिर्धारणस्योत्तरवाक्यार्थसमर्थितत्वाभिसंधौ काव्यलिङ्गम्, दात्रतोत्रवेत्राणां तुल्यानां स्ववाचकशब्दगतयत्किंचिद्वर्णमात्रभेद इत्यभिप्राये व्यतिरेकः, भगवत्करे धृतं वस्तु दात्रमेव न तु तोत्रं वेत्रं वेत्यभिसंधौ त्वपह्नुतिरित्येतेषामेकत्रैव कविसंरम्भस्य नियन्त्रयितुमशक्यत्वात्संदेहसंकरः ॥