पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
101
संकरसरः (१२१)

यायाच्चेदित्यभिप्रायः । तदा त्वच्चरणपूजानार्हस्स्यात् । स्तबकजन्मना विना तदर्हता न स्यादिति भावः । बस्तः बस्तशब्दः अधश्शिराः विपरीतस्सन् स्तब इति निष्पन्नः ततः यदाकदाचित् कान्तश्चेत् कवर्णान्तस्स्याद्यदि स्तबकशब्दो भवितेति वस्तुस्थितिः । अत्र बस्तः स्तबकस्स्याच्चेत्त्वच्चरणार्चनार्हस्स्यादिति संभावना वा । इदं न कदाऽपि सिध्यतीति मिथ्याध्यवसितिर्वेति कविसंरम्भस्य निर्णेतुमशक्यत्वादनयोस्संदेहसंकरः ॥

 यथावा--

 अर्पयसि स्म यदा त्वं कार्पण्यं माधव प्रपित्सोर्मे । मन्ये सर्वाधिक्यात्तदैव कारुण्यमन्तरे व्यतनोः ॥ २१५६ ॥

 हे माधव! प्रपित्सोः त्वत्प्रपदनमिच्छतः मे कार्पण्यं--

अङ्गसामग्ग्रसंपत्तेरशक्तेश्चापि कर्मणाम् ।
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात् ॥
उपाया नैव सिद्ध्यन्ति ह्यपाया बहुलास्तथा ।
इति या गर्वहानिस्तु दैन्यं कार्पण्यमुच्यते ॥

 इति लक्षितं प्रपदनाङ्गं यदा अर्पयसि स्म कार्पण्योपलक्षितमङ्गजातमददाः तदैव अन्तरे मनसि सर्वाधिक्यात् सर्वातिशायितया कारुण्यं मयि कृपां व्यतनोरिति मन्ये । अन्यधा ममेदृशीमङ्गसम्पत्तिं नार्पयेरेवेति भावः । पक्षे यदा कार्पण्यमिति पदं अर्पयसि र्पवर्णरहितं करोषि स्म तदा सः र्वाधिक्यमिति छेदः । सः त्वमिति योजना एवंविधस्त्वं अन्तरे मध्ये र्वाधिक्यात् रुवर्णाधिक्यात् कारुण्यं व्यतनोरिति मन्ये । कार्पण्यशब्दस्य र्पवर्णोत्सारणेन मध्ये तत्रैव रुवर्णन्यासेन च कारुण्यमिति निष्पादना