पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
98
अलंकारमणिहारे

 एकेनोन्नह्यते सोऽपि समप्राधान्यसंकरः ॥

 यथावा--

 त्वत्कीर्तिसुमसमुदयं ग्रथ्नातीव त्रयी त्वदीयगुणैः । गृह्णन्तस्तं सुधियः प्रसाधयन्ते दिशां ध्रुवं कबरीः ॥ २१५१ ॥

 अत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यं, इतरेतरनिरपेक्षवाक्यद्वितयप्रतिपादितत्वात् । तं गृह्णन्त इति कीर्तिकुसुमसमुदयरूपरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्षणात् । नचैवं 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इतिवदुत्प्रेक्षाद्वितयस्य संसृष्टिरेवेयमिति वाच्यं, लौकिकसिद्धग्रथनप्रसाधनपौर्वापर्यच्छायानुकारेणोत्प्रेक्षाद्वयपौर्वापर्येण सौन्दर्योत्कर्षसमुन्मीलनतस्संसृष्टिवैषम्यात् । तस्माद्दर्शादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । अयं च संकरो दीक्षितोपज्ञमेव । "प्राञ्चस्तु अस्मिन् समप्राधान्यसंकरे प्राथमिकोऽङ्गाङ्गिभावेन, द्वितीयस्संसृष्ट्या च गतार्थ इत्याशयेन इमं भेदं न मेनिरे" इति रसिकरञ्जनीकारः । तद्विस्तरस्तत्रैव द्रष्टव्यः ॥

साधकं बाधकं वाऽपि यत्रान्यतरसंग्रहे ।
प्रमाणं नैव दृश्येत स्यात्स सन्देहसंकरः ॥

 यत्र विरुद्धयोरलंकारयोरेकत्र स्फूर्तौ तयोरन्यतरस्य परिग्रहे साधकं बाधकं वा प्रमाणं न दृश्येत तत्रानिश्चयात्संदेहसंकरः ॥

 यथा--

 त्वद्वरदानाविच्युतमाङ्गल्यां सर्वमङ्गळां शौरे ।