पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
97
संकरसरः (१२१)

उद्धारभरं वहसे वृद्धिं वितरन्कुतोऽन्यथाऽमीषाम् ॥ २१५० ॥

 हे हरे! इदं इह विवक्षितार्थोपस्कारकम् । देवर्षिपितॄणां ऋणेभ्यः पितॄणेत्यत्र ‘अकस्सवर्णे' इति सवर्णदीर्घः । विनतान् शरणागतान् मुमोचयिषसि नूनं मोचयितुमिच्छसीति सम्भावये । अन्यधा अमीषां विनतानां संबन्धिनीं एतत्प्रदेयामिति यावत् । वृद्धिं उत्तमर्णेन मूलातिरिक्तं ग्राह्यं द्रव्यं वृद्धिः । तां । पक्षे वृद्धिं अभ्युदयं मुक्तैश्वर्यरूपां समृद्धिं वा ‘वृद्धिस्तु वर्धने योगेऽप्यष्टवर्गौषधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति' इति मेदिनी । वितरन् नियमेन प्रतिपादयन् । भगवत्पक्षे-- 'लक्षणहेत्वोः' इति शता, हेतुरिह फलं । वितरीतुमित्यर्थः । उद्धारस्य ऋणस्य भरं अतिशयं ‘स्यादृणं पर्युदञ्चनम् । उद्धारः' इत्यमरः । पक्षे ‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’ इत्युक्तरीत्या संसृतिसिन्धोरुद्धृतिभारं वहसे । अत्र वृद्धिदानपूर्वकोद्धारभारवहनान्यथानुपपत्त्या भगवतः ऋणविमोचनेच्छा कल्प्यते ।

देवर्षिभूतात्मनृणां पितॄणां न किंकरो नायमृणी च राजन् ।
सर्वात्मना यश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥

 इति श्लोकार्थोऽत्रानुसंहितः । अत्र वृद्ध्युद्धारशब्दश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्या उन्नह्यमानैव उक्तार्थापत्तिः भगवति प्रतिभूव्यवहारारोपलक्षणसमासोक्तिसहकृतैवोन्नह्यते । उक्तश्लेषोपकृतत्वपरस्परापेक्षचारुतोन्मीलनैककालिकत्वान्यनयोस्तुल्यानीति समप्राधान्यम् ॥

 ऐककालिकताभावेऽप्यलंकारद्वयं यदि।