पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
95
संकरसरः (१२१)

सह वर्तत इति तथोक्ता । अनितरसुलभं अतिमधुरं च त्वदधररसं आपिबति किल हन्तेत्येतादृशभाग्यलाभपरिचिन्तनजनिते हर्षे । अत्र सरागालापेत्यादिश्लेषभित्तिकाभेदातिशयोक्त्या अङ्गभूतया परिपोष्यमाणैव मुरळ्याः भगवदधररसास्वादोत्प्रेक्षा मुरळ्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैव परिपोष्यते, सरागादिशब्दश्लेषस्योभयोज्जीवकत्वात् । तस्मादुपपादितोत्प्रेक्षासमासोक्त्योरैककालिकत्वात्समासोक्तिगर्भतां विना अधररसास्वादनोत्प्रेक्षाया निरवलम्बनत्वाच्चात्रापि समप्राधान्यम् ॥

 यथावा--

 मुग्धाऽतिललितलोला स्निग्धा श्रीनाथहृदयपरिरब्धा । गळदंशुकाऽनवरतोल्लासं किल याति हारयष्टिरियम् ॥ २१४८ ॥

 मुग्धा रम्या उदयद्यौवना च अतिललितं यथातथा लोला चञ्चला । अन्यत्र अत्यन्तं ललितेषु विलासविशेषेषु लोला आसक्ता स्निग्धा थाळथळ्यवती स्नेहवती च । इयं हारयष्टिः स्त्रीलिङ्गान्नायिकेति च प्रतीयते । श्रीनाथहृदयेन परिरब्धा सती गळन्तः प्रसृमराः अंशवो यस्यास्सा गळदंशुका 'शेषाद्विभाषा' इति कप् । अन्यत्र अतएव गळत् स्रंसमानं अंशुकं वसनं यस्यास्सा तथोक्ता । अनवरतं सततं उल्लासं प्रकाशं, इतरत्र नवरते अभिनवसंभोगे उल्लासं कुतूहलं याति किलेत्युत्प्रेक्षा ॥

 अत्र मुग्धेत्यादिश्लेषमूलाभेदाध्यवसायातिशयोक्त्या अङ्गतामापन्नया उत्तभ्यमानैव गळदंशुकेत्यादिश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यवलम्बिनी श्रीनिवासोरस्स्थलपरिरम्भहेतु