पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
94
अलंकारमणिहारे

श्वरश्च यः । शास्ति यश्चाज्ञया राज्ञस्स सम्राट्’ इत्युक्तलक्षणं सम्राट्त्वं, अन्यत्र ‘स स्वराड्भवति’ इत्युक्तं मुक्तैश्वर्यं प्रथयन्तं प्रख्यापयन्तं ईदृशकीरीटधारणविरहे सम्राट्त्वप्रसिद्धेरयोगादिति भावः । पक्षे विपुलयन्तं असंकुचितं वितन्वन्तमित्यर्थः । काञ्चनलक्ष्मीं सुवर्णस्य समृद्धिं शोभां वा पक्षे काञ्चन अनिर्वचनीयवैभवां लक्ष्मीं भगवतीं श्रियं दधानं फणिभूभृत् शेषाद्रिरेव भूभृत् राजा तस्य किरीटं किरीटत्वेनाध्यवसितं श्रीनिवासं ईडीय स्तुयाम् । 'ईड स्तुतौ’ लिङुत्तमैकवचनम् । अत्र शिरसा स्वं लालयतामित्यादिश्लेषमूलातिशयोक्त्या अङ्गभूतया उन्नह्यमानैव भगवति श्रीनिवासे किरीटत्वाध्यवसानरूपरूपकातिशयोक्तिः फणिभूभृति महाराजव्यवहारारोपश्लिष्टरूपकगर्भैवोन्नह्यते, उक्तश्लेषमूलातिशयोक्तेरुभयोपकारकत्वात् । अत उक्तरूपकातिशयोक्तिरूपकयोरेकः कालः परस्परापेक्षया सौन्दर्योन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम् ॥

 यथावा--

 हन्त सरागालापा त्वत्पाणिस्पर्शविवशिता मुरळी । अतिमधुरं त्वदधररसमनितरसुलभं किलापिबति शौरे ॥ २१४७ ॥

 हे शौरे! मुरळी वंशनाळी त्वत्पाणिस्पर्शेन एकत्र रागालापार्थेन अन्यत्र परिरम्भाद्यर्थेन विवशिता परवशीकृता एकत्र तदायत्ततया अन्यत्र स्तम्भप्रलयादिसात्त्विकभावोदयेन, सरागः सानुरागः आलापः मिथोभाषणं यस्यास्सा तथोक्ता । अन्यत्र रागाणां शंकराभरणादीनां गान्धर्ववेदोक्तानां रागाणां आलापेन