पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
81
काव्यलिङ्गसरः (६२)

र्धवाक्यार्थसमर्थनम् । अत्र तामससमतावाप्तिप्रतिषेधस्य माधवसङ्गरूपपदार्थेन समर्थनं वा ॥

 यथावा--

 कुरु दीर्घाकारां श्रीः कृपां विहितसंप्रसाराणां सदये । न तव ख्यायेत कृपा सुतरामयि संप्रसारणाकरणे ॥ १५५५ ॥

 हे सदये श्रीः! दीर्घः आकारः स्वरूपं यस्यास्तां तथोक्तां कृपां करुणां विहितं कृतं संप्रसाराणं सुदूरव्वापनं यया तां तथोक्तां कुरु । मय्यविच्छिन्नां कृपां प्रसारयेत्यर्थः । मयि त्वत्कृपावलम्बैकार्थिनीति भावः । संप्रसरणाकरणे तव सुतरा शोभनतरा कृपा न प्रख्यायेत न प्रथेत । त्वत्कृपैकशरणे दीने मयि त्वं कृपां न प्रसारयसि चेत्तव कृपायाः ख्यातिरेव नोन्मिषेदिति भावः ॥

 पक्षे दीर्घः अकारः अवर्णोऽन्ते यस्यास्तां आकारान्तामित्यर्थः । कृपां कृपेति शब्दव्यक्तिं विहितं वक्ष्यमाणसूत्रेणानुशिष्टं संप्रसारणं रेफरूपयण्स्थानिकसंप्रसारणसंज्ञकऋवर्णं यस्यास्तां तथोक्तां कुरु । सुतरां अयि इति छेदः । अयि श्रीरिति योजना । संप्रसारणाकरणे ‘क्रपेस्संप्रसारणं च’ इति बिदाद्यङ्संनियोगशिष्टसंप्रसारणस्य अकरणे कृपा कृपेति शब्दव्यक्तिरेव तव सुतरां न ख्यायेत । न सिध्येदिति यावत् । अत्र पूर्वार्धवाक्यार्थस्य

कृपासंप्रसारणावश्यकतारूपस्य तदकरणे तदख्यात्यापादनरूपो-

 ALANKARA--III.
11