पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
74
अलङ्कारमणिहारे

द्यथाश्रुत एव द्वयोर्विश्रान्तेः । तस्माद्येन न्यायेनैकोर्थस्सिद्धस्तेनैव न्यायेनापरोप्यर्थस्सेद्धुमर्हतीत्येवंरूपेयमर्थापत्तिः । अस्यां चार्थान्तरं लोके अविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदाऽलंकारत्वं, यथा “सुरवैणिकवरसंसदि’ इत्यादौ । अन्यथा तु कैमुतिकन्यायतामात्रं यथा 'सावरणान् ब्रह्माण्डान्’ इत्यादौ । प्राचीनरीत्या तदुदाहृतमस्माभिः । अत एव तत्र कैमुतिकन्यायेनेत्युक्तम् । यत्तु ‘कैमुत्येनार्थसंसिद्धि:’ इति कुवलयानन्दकृद्भिर्लक्षणमुक्तं तन्नातीवहृदयङ्गमं, कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकाद्यर्थापत्तावव्याप्तेः । यथा--

 त्वच्चरणशरणगतमप्यभिभवति श्रीश यदि च भवतापः । पीयूषकिरणमप्यभिभविता शनकैर्निदाघभवतापः ॥ १५४७ ॥

 अत्र शनकैश्शब्दमहिम्ना भगवत्प्रपन्नेषु भवतापाभिभवापेक्षया पीयूषकिरणे ग्रीष्मतापकर्तृकाभिभवो दुष्कर एवेति विदितमपि न्यायसाम्यादापाद्यते । न तु कैमुतिकन्यायेन ॥

 अत्र वैद्यनाथः-- "केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिः । न्यायश्चात्र कारणम् । इति रसगङ्गाधरोक्तलक्षणमयुक्तं, का वार्ता सरसीरुहामिति कैमुत्यन्यायविषयार्थापत्तावव्याप्तेः । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेन तुल्यन्यायत्वाभावादापादनाप्रतीतेश्च । न चात्र कैमुत्यन्यायतामात्रं न त्वलंकारत्वमिति युक्तं, अलंकारतत्वविदामभियुक्तानां प्राक्तनानां शून्यहृदयताया अपामरेण संभावयितुमशक्यत्वात् । लोकव्यवहारेऽपि कैमुत्यन्यायस्य चमत्कारित्वानुभवेन तेनैव न्यायेन