पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
72
अलङ्कारमणिहारे

 यथावा--

 त्वन्महिमपरिज्ञाने सर्वज्ञोऽप्यज्ञ एव देव भवेत् । पूर्णं तं वर्णयितुं चतुरास्योऽप्यचतुरास्य एव हरे ॥ १५४३ ॥

 अत्राप्यन्येषां का वार्तेत्यापतदर्थान्तरमनुपात्तम् । विरोधाभाससंकीर्णत्वं तु विशेषः ॥

 यथावा--

 जाग्रति नाकीशे त्वयि भवेकाधीनगो हि यो जन्तुः । स भवेद्बालिश एव स्यादपि नगबालिकाधीशः ॥ १५४४ ॥

 हे भगवन्! अकं दुःखं पापं च एषामस्तीत्यकिनः । ते न भवन्तीति नाकिनः तेषां देवानामिति तु हृदयम् । अधीशे अधीश्वरे त्वयि जाग्रत्यपि । ‘षष्ठी चानादरे’ इति सप्तमी । त्वामनादृत्येत्यर्थः । यो जन्तुः प्राणी अकाधीनगः अकस्य सांसारिकदुःखस्य अधीनान् गच्छतीति तथोक्तः ।

आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः ।
प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥

 इत्याद्युक्तरीत्या भवदुःखभाजो ब्रह्मादयः तान् श्रित इत्यर्थः । सः नगबालिकाधीशस्स्यादपि सर्वज्ञश्शम्भुरेव भवन्नपीति भावः । बालिश एव वैधेय एव भवेत् । निरतिशयानन्ददायिनमानन्दमयं भगवन्तमुपेक्ष्य कर्मवशगचतुराननाद्याश्रयकारी सर्वज्ञोपि मूर्ख एव स्यात् । किमुतान्ये इति भावः । पक्षे नगबालिकाधीशशब्दः